Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कैतव

कैतव /kaitava/
1.
1) ложный, неверный
2) хитрый, коварный
2. n.
1) ложь
2) хитрость, коварство
3) обман

Adj., m./n./f.

m.sg.du.pl.
Nom.kaitavaḥkaitavaukaitavāḥ
Gen.kaitavasyakaitavayoḥkaitavānām
Dat.kaitavāyakaitavābhyāmkaitavebhyaḥ
Instr.kaitavenakaitavābhyāmkaitavaiḥ
Acc.kaitavamkaitavaukaitavān
Abl.kaitavātkaitavābhyāmkaitavebhyaḥ
Loc.kaitavekaitavayoḥkaitaveṣu
Voc.kaitavakaitavaukaitavāḥ


f.sg.du.pl.
Nom.kaitavīkaitavyaukaitavyaḥ
Gen.kaitavyāḥkaitavyoḥkaitavīnām
Dat.kaitavyaikaitavībhyāmkaitavībhyaḥ
Instr.kaitavyākaitavībhyāmkaitavībhiḥ
Acc.kaitavīmkaitavyaukaitavīḥ
Abl.kaitavyāḥkaitavībhyāmkaitavībhyaḥ
Loc.kaitavyāmkaitavyoḥkaitavīṣu
Voc.kaitavikaitavyaukaitavyaḥ


n.sg.du.pl.
Nom.kaitavamkaitavekaitavāni
Gen.kaitavasyakaitavayoḥkaitavānām
Dat.kaitavāyakaitavābhyāmkaitavebhyaḥ
Instr.kaitavenakaitavābhyāmkaitavaiḥ
Acc.kaitavamkaitavekaitavāni
Abl.kaitavātkaitavābhyāmkaitavebhyaḥ
Loc.kaitavekaitavayoḥkaitaveṣu
Voc.kaitavakaitavekaitavāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.kaitavamkaitavekaitavāni
Gen.kaitavasyakaitavayoḥkaitavānām
Dat.kaitavāyakaitavābhyāmkaitavebhyaḥ
Instr.kaitavenakaitavābhyāmkaitavaiḥ
Acc.kaitavamkaitavekaitavāni
Abl.kaitavātkaitavābhyāmkaitavebhyaḥ
Loc.kaitavekaitavayoḥkaitaveṣu
Voc.kaitavakaitavekaitavāni



Monier-Williams Sanskrit-English Dictionary
---

कैतव [ kaitava ] [ kaitava m. f. n. ( fr. [ kit ] ) , deceitful Lit. Hariv. 7095

[ kaitava m. patr. of Ulūka Lit. MBh. i , 7002

[ kaitavī f. fraud , deceit Lit. Bālar.

[ kaitava n. the stake in a game Lit. MBh. ii , 2163 Lit. Nal. xxvi , 10

gambling Lit. L.

deceit , fraud , cheating , roguery Lit. R. v , 86 , 19 Lit. Kum. Lit. Bhartṛ.

beryl Lit. L.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,