Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पुरावृत्त

पुरावृत्त /purā-vṛtta/
1. происшедший в старые времена
2. n. былое, минувшее

Adj., m./n./f.

m.sg.du.pl.
Nom.purāvṛttaḥpurāvṛttaupurāvṛttāḥ
Gen.purāvṛttasyapurāvṛttayoḥpurāvṛttānām
Dat.purāvṛttāyapurāvṛttābhyāmpurāvṛttebhyaḥ
Instr.purāvṛttenapurāvṛttābhyāmpurāvṛttaiḥ
Acc.purāvṛttampurāvṛttaupurāvṛttān
Abl.purāvṛttātpurāvṛttābhyāmpurāvṛttebhyaḥ
Loc.purāvṛttepurāvṛttayoḥpurāvṛtteṣu
Voc.purāvṛttapurāvṛttaupurāvṛttāḥ


f.sg.du.pl.
Nom.purāvṛttāpurāvṛttepurāvṛttāḥ
Gen.purāvṛttāyāḥpurāvṛttayoḥpurāvṛttānām
Dat.purāvṛttāyaipurāvṛttābhyāmpurāvṛttābhyaḥ
Instr.purāvṛttayāpurāvṛttābhyāmpurāvṛttābhiḥ
Acc.purāvṛttāmpurāvṛttepurāvṛttāḥ
Abl.purāvṛttāyāḥpurāvṛttābhyāmpurāvṛttābhyaḥ
Loc.purāvṛttāyāmpurāvṛttayoḥpurāvṛttāsu
Voc.purāvṛttepurāvṛttepurāvṛttāḥ


n.sg.du.pl.
Nom.purāvṛttampurāvṛttepurāvṛttāni
Gen.purāvṛttasyapurāvṛttayoḥpurāvṛttānām
Dat.purāvṛttāyapurāvṛttābhyāmpurāvṛttebhyaḥ
Instr.purāvṛttenapurāvṛttābhyāmpurāvṛttaiḥ
Acc.purāvṛttampurāvṛttepurāvṛttāni
Abl.purāvṛttātpurāvṛttābhyāmpurāvṛttebhyaḥ
Loc.purāvṛttepurāvṛttayoḥpurāvṛtteṣu
Voc.purāvṛttapurāvṛttepurāvṛttāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.purāvṛttampurāvṛttepurāvṛttāni
Gen.purāvṛttasyapurāvṛttayoḥpurāvṛttānām
Dat.purāvṛttāyapurāvṛttābhyāmpurāvṛttebhyaḥ
Instr.purāvṛttenapurāvṛttābhyāmpurāvṛttaiḥ
Acc.purāvṛttampurāvṛttepurāvṛttāni
Abl.purāvṛttātpurāvṛttābhyāmpurāvṛttebhyaḥ
Loc.purāvṛttepurāvṛttayoḥpurāvṛtteṣu
Voc.purāvṛttapurāvṛttepurāvṛttāni



Monier-Williams Sanskrit-English Dictionary

---

  पुरावृत्त [ purāvṛtta ] [ purā́-vṛtta ] m. f. n. that which has occurred or one who has lived in former times , long past , ancient Lit. MBh. Lit. Pur.

   [ purāvṛtta ] n. former mode of action , any event or account or history of the past Lit. ib.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,