Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वध्य

वध्य /vadhya/
1.
1) осуждённый на смерть
2) предназначенный для убоя
3) приговорённый к наказанию
2. m.
1) подлец
2) повеса; сорванец

Adj., m./n./f.

m.sg.du.pl.
Nom.vadhyaḥvadhyauvadhyāḥ
Gen.vadhyasyavadhyayoḥvadhyānām
Dat.vadhyāyavadhyābhyāmvadhyebhyaḥ
Instr.vadhyenavadhyābhyāmvadhyaiḥ
Acc.vadhyamvadhyauvadhyān
Abl.vadhyātvadhyābhyāmvadhyebhyaḥ
Loc.vadhyevadhyayoḥvadhyeṣu
Voc.vadhyavadhyauvadhyāḥ


f.sg.du.pl.
Nom.vadhyāvadhyevadhyāḥ
Gen.vadhyāyāḥvadhyayoḥvadhyānām
Dat.vadhyāyaivadhyābhyāmvadhyābhyaḥ
Instr.vadhyayāvadhyābhyāmvadhyābhiḥ
Acc.vadhyāmvadhyevadhyāḥ
Abl.vadhyāyāḥvadhyābhyāmvadhyābhyaḥ
Loc.vadhyāyāmvadhyayoḥvadhyāsu
Voc.vadhyevadhyevadhyāḥ


n.sg.du.pl.
Nom.vadhyamvadhyevadhyāni
Gen.vadhyasyavadhyayoḥvadhyānām
Dat.vadhyāyavadhyābhyāmvadhyebhyaḥ
Instr.vadhyenavadhyābhyāmvadhyaiḥ
Acc.vadhyamvadhyevadhyāni
Abl.vadhyātvadhyābhyāmvadhyebhyaḥ
Loc.vadhyevadhyayoḥvadhyeṣu
Voc.vadhyavadhyevadhyāni




существительное, м.р.

sg.du.pl.
Nom.vadhyaḥvadhyauvadhyāḥ
Gen.vadhyasyavadhyayoḥvadhyānām
Dat.vadhyāyavadhyābhyāmvadhyebhyaḥ
Instr.vadhyenavadhyābhyāmvadhyaiḥ
Acc.vadhyamvadhyauvadhyān
Abl.vadhyātvadhyābhyāmvadhyebhyaḥ
Loc.vadhyevadhyayoḥvadhyeṣu
Voc.vadhyavadhyauvadhyāḥ



Monier-Williams Sanskrit-English Dictionary
---

 वध्य [ vadhya ] [ vádhya ] m. f. n. ( frequently written [ bádhya ] ) to be slain or killed , to be capitally punished , to be corporally chastised ( cf. under [ vadha ] ) , sentenced , a criminal Lit. AV.

  to be destroyed or annihilated Lit. MBh. Lit. Kāv.

  [ vadhya ] m. an enemy Lit. MW.

  [ vadhyā ] f. see below.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,