Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

एवंवृत्त

एवंवृत्त /evaṁ-vṛtta/ bah. поступающий таким образом

Adj., m./n./f.

m.sg.du.pl.
Nom.evaṃvṛttaḥevaṃvṛttauevaṃvṛttāḥ
Gen.evaṃvṛttasyaevaṃvṛttayoḥevaṃvṛttānām
Dat.evaṃvṛttāyaevaṃvṛttābhyāmevaṃvṛttebhyaḥ
Instr.evaṃvṛttenaevaṃvṛttābhyāmevaṃvṛttaiḥ
Acc.evaṃvṛttamevaṃvṛttauevaṃvṛttān
Abl.evaṃvṛttātevaṃvṛttābhyāmevaṃvṛttebhyaḥ
Loc.evaṃvṛtteevaṃvṛttayoḥevaṃvṛtteṣu
Voc.evaṃvṛttaevaṃvṛttauevaṃvṛttāḥ


f.sg.du.pl.
Nom.evaṃvṛttāevaṃvṛtteevaṃvṛttāḥ
Gen.evaṃvṛttāyāḥevaṃvṛttayoḥevaṃvṛttānām
Dat.evaṃvṛttāyaievaṃvṛttābhyāmevaṃvṛttābhyaḥ
Instr.evaṃvṛttayāevaṃvṛttābhyāmevaṃvṛttābhiḥ
Acc.evaṃvṛttāmevaṃvṛtteevaṃvṛttāḥ
Abl.evaṃvṛttāyāḥevaṃvṛttābhyāmevaṃvṛttābhyaḥ
Loc.evaṃvṛttāyāmevaṃvṛttayoḥevaṃvṛttāsu
Voc.evaṃvṛtteevaṃvṛtteevaṃvṛttāḥ


n.sg.du.pl.
Nom.evaṃvṛttamevaṃvṛtteevaṃvṛttāni
Gen.evaṃvṛttasyaevaṃvṛttayoḥevaṃvṛttānām
Dat.evaṃvṛttāyaevaṃvṛttābhyāmevaṃvṛttebhyaḥ
Instr.evaṃvṛttenaevaṃvṛttābhyāmevaṃvṛttaiḥ
Acc.evaṃvṛttamevaṃvṛtteevaṃvṛttāni
Abl.evaṃvṛttātevaṃvṛttābhyāmevaṃvṛttebhyaḥ
Loc.evaṃvṛtteevaṃvṛttayoḥevaṃvṛtteṣu
Voc.evaṃvṛttaevaṃvṛtteevaṃvṛttāni





Monier-Williams Sanskrit-English Dictionary

  एवंवृत्त [ evaṃvṛtta ] [ eváṃ-vṛtta ] and m. f. n. acting or behaving in such a manner , of such a kind Lit. Mn. Lit. BhP.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,