Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कार्यवृत्तान्त

कार्यवृत्तान्त /kārya-vṛttānta/ m.
1) дело
2) факт
3) событие

существительное, м.р.

sg.du.pl.
Nom.kāryavṛttāntaḥkāryavṛttāntaukāryavṛttāntāḥ
Gen.kāryavṛttāntasyakāryavṛttāntayoḥkāryavṛttāntānām
Dat.kāryavṛttāntāyakāryavṛttāntābhyāmkāryavṛttāntebhyaḥ
Instr.kāryavṛttāntenakāryavṛttāntābhyāmkāryavṛttāntaiḥ
Acc.kāryavṛttāntamkāryavṛttāntaukāryavṛttāntān
Abl.kāryavṛttāntātkāryavṛttāntābhyāmkāryavṛttāntebhyaḥ
Loc.kāryavṛttāntekāryavṛttāntayoḥkāryavṛttānteṣu
Voc.kāryavṛttāntakāryavṛttāntaukāryavṛttāntāḥ



Monier-Williams Sanskrit-English Dictionary

  कार्यवृत्तान्त [ kāryavṛttānta ] [ kāryá-vṛttānta ] m. a matter of fact , actual occurrence Lit. MBh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,