Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रूक्षभाव

रूक्षभाव /rūkṣa-bhāva/ m.
1) шероховатость, неровность
2) недружелюбность, неприветливость

существительное, м.р.

sg.du.pl.
Nom.rūkṣabhāvaḥrūkṣabhāvaurūkṣabhāvāḥ
Gen.rūkṣabhāvasyarūkṣabhāvayoḥrūkṣabhāvāṇām
Dat.rūkṣabhāvāyarūkṣabhāvābhyāmrūkṣabhāvebhyaḥ
Instr.rūkṣabhāveṇarūkṣabhāvābhyāmrūkṣabhāvaiḥ
Acc.rūkṣabhāvamrūkṣabhāvaurūkṣabhāvān
Abl.rūkṣabhāvātrūkṣabhāvābhyāmrūkṣabhāvebhyaḥ
Loc.rūkṣabhāverūkṣabhāvayoḥrūkṣabhāveṣu
Voc.rūkṣabhāvarūkṣabhāvaurūkṣabhāvāḥ



Monier-Williams Sanskrit-English Dictionary

---

  रूक्षभाव [ rūkṣabhāva ] [ rūkṣá-bhāva ] m. harsh or unfriendly behaviour , Lit. Ratnâv.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,