Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दक्षिणीय

दक्षिणीय /dakṣiṇīya/
1) достойный священного дара
2) достойный уважения

Adj., m./n./f.

m.sg.du.pl.
Nom.dakṣiṇīyaḥdakṣiṇīyaudakṣiṇīyāḥ
Gen.dakṣiṇīyasyadakṣiṇīyayoḥdakṣiṇīyānām
Dat.dakṣiṇīyāyadakṣiṇīyābhyāmdakṣiṇīyebhyaḥ
Instr.dakṣiṇīyenadakṣiṇīyābhyāmdakṣiṇīyaiḥ
Acc.dakṣiṇīyamdakṣiṇīyaudakṣiṇīyān
Abl.dakṣiṇīyātdakṣiṇīyābhyāmdakṣiṇīyebhyaḥ
Loc.dakṣiṇīyedakṣiṇīyayoḥdakṣiṇīyeṣu
Voc.dakṣiṇīyadakṣiṇīyaudakṣiṇīyāḥ


f.sg.du.pl.
Nom.dakṣiṇīyādakṣiṇīyedakṣiṇīyāḥ
Gen.dakṣiṇīyāyāḥdakṣiṇīyayoḥdakṣiṇīyānām
Dat.dakṣiṇīyāyaidakṣiṇīyābhyāmdakṣiṇīyābhyaḥ
Instr.dakṣiṇīyayādakṣiṇīyābhyāmdakṣiṇīyābhiḥ
Acc.dakṣiṇīyāmdakṣiṇīyedakṣiṇīyāḥ
Abl.dakṣiṇīyāyāḥdakṣiṇīyābhyāmdakṣiṇīyābhyaḥ
Loc.dakṣiṇīyāyāmdakṣiṇīyayoḥdakṣiṇīyāsu
Voc.dakṣiṇīyedakṣiṇīyedakṣiṇīyāḥ


n.sg.du.pl.
Nom.dakṣiṇīyamdakṣiṇīyedakṣiṇīyāni
Gen.dakṣiṇīyasyadakṣiṇīyayoḥdakṣiṇīyānām
Dat.dakṣiṇīyāyadakṣiṇīyābhyāmdakṣiṇīyebhyaḥ
Instr.dakṣiṇīyenadakṣiṇīyābhyāmdakṣiṇīyaiḥ
Acc.dakṣiṇīyamdakṣiṇīyedakṣiṇīyāni
Abl.dakṣiṇīyātdakṣiṇīyābhyāmdakṣiṇīyebhyaḥ
Loc.dakṣiṇīyedakṣiṇīyayoḥdakṣiṇīyeṣu
Voc.dakṣiṇīyadakṣiṇīyedakṣiṇīyāni





Monier-Williams Sanskrit-English Dictionary
---

  दक्षिणीय [ dakṣiṇīya ] [ dakṣiṇī́ya ] m. f. n. ( Lit. Pāṇ. 5-1 , 69) = [ °ṇyá ] Lit. AV. viii , 10 , 4 Lit. ŚBr. iii f. Lit. Hariv. Lit. VarBṛS. Lit. Mālav. ii , 10/11 ( Pagé66,2 )

   venerable Lit. Lalit. xxvi , 26 Lit. Kāraṇḍ. xxiii , 205 and 208 f.

   cf. [ a- ] .


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,