Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अष्टाङ्ग

अष्टाङ्ग /aṣṭāṅga/ (/aṣṭa + aṅga/) bah. восьмичлённый

Adj., m./n./f.

m.sg.du.pl.
Nom.aṣṭāṅgaḥaṣṭāṅgauaṣṭāṅgāḥ
Gen.aṣṭāṅgasyaaṣṭāṅgayoḥaṣṭāṅgānām
Dat.aṣṭāṅgāyaaṣṭāṅgābhyāmaṣṭāṅgebhyaḥ
Instr.aṣṭāṅgenaaṣṭāṅgābhyāmaṣṭāṅgaiḥ
Acc.aṣṭāṅgamaṣṭāṅgauaṣṭāṅgān
Abl.aṣṭāṅgātaṣṭāṅgābhyāmaṣṭāṅgebhyaḥ
Loc.aṣṭāṅgeaṣṭāṅgayoḥaṣṭāṅgeṣu
Voc.aṣṭāṅgaaṣṭāṅgauaṣṭāṅgāḥ


f.sg.du.pl.
Nom.aṣṭāṅgāaṣṭāṅgeaṣṭāṅgāḥ
Gen.aṣṭāṅgāyāḥaṣṭāṅgayoḥaṣṭāṅgānām
Dat.aṣṭāṅgāyaiaṣṭāṅgābhyāmaṣṭāṅgābhyaḥ
Instr.aṣṭāṅgayāaṣṭāṅgābhyāmaṣṭāṅgābhiḥ
Acc.aṣṭāṅgāmaṣṭāṅgeaṣṭāṅgāḥ
Abl.aṣṭāṅgāyāḥaṣṭāṅgābhyāmaṣṭāṅgābhyaḥ
Loc.aṣṭāṅgāyāmaṣṭāṅgayoḥaṣṭāṅgāsu
Voc.aṣṭāṅgeaṣṭāṅgeaṣṭāṅgāḥ


n.sg.du.pl.
Nom.aṣṭāṅgamaṣṭāṅgeaṣṭāṅgāni
Gen.aṣṭāṅgasyaaṣṭāṅgayoḥaṣṭāṅgānām
Dat.aṣṭāṅgāyaaṣṭāṅgābhyāmaṣṭāṅgebhyaḥ
Instr.aṣṭāṅgenaaṣṭāṅgābhyāmaṣṭāṅgaiḥ
Acc.aṣṭāṅgamaṣṭāṅgeaṣṭāṅgāni
Abl.aṣṭāṅgātaṣṭāṅgābhyāmaṣṭāṅgebhyaḥ
Loc.aṣṭāṅgeaṣṭāṅgayoḥaṣṭāṅgeṣu
Voc.aṣṭāṅgaaṣṭāṅgeaṣṭāṅgāni





Monier-Williams Sanskrit-English Dictionary

  अष्टाङ्ग [ aṣṭāṅga ] [ aṣṭāṅga m. f. n. consisting of eight parts or members (as medical science ( Lit. MBh. ii , 224 and 442 ) or a kingdom ( Lit. MBh. xv , 177 ) )

   ( in comp.) the eight parts (as of an army ( Lit. MBh. ii , 197 ) ; or of a court , viz. the law , the judge , assessors , scribe , and astrologer , gold , fire , and water Lit. L.)

   all the perfections, Lit. Divyâv.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,