Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हार्य

हार्य /hārya/ pn. от हर्

Adj., m./n./f.

m.sg.du.pl.
Nom.hāryaḥhāryauhāryāḥ
Gen.hāryasyahāryayoḥhāryāṇām
Dat.hāryāyahāryābhyāmhāryebhyaḥ
Instr.hāryeṇahāryābhyāmhāryaiḥ
Acc.hāryamhāryauhāryān
Abl.hāryāthāryābhyāmhāryebhyaḥ
Loc.hāryehāryayoḥhāryeṣu
Voc.hāryahāryauhāryāḥ


f.sg.du.pl.
Nom.hāryāhāryehāryāḥ
Gen.hāryāyāḥhāryayoḥhāryāṇām
Dat.hāryāyaihāryābhyāmhāryābhyaḥ
Instr.hāryayāhāryābhyāmhāryābhiḥ
Acc.hāryāmhāryehāryāḥ
Abl.hāryāyāḥhāryābhyāmhāryābhyaḥ
Loc.hāryāyāmhāryayoḥhāryāsu
Voc.hāryehāryehāryāḥ


n.sg.du.pl.
Nom.hāryamhāryehāryāṇi
Gen.hāryasyahāryayoḥhāryāṇām
Dat.hāryāyahāryābhyāmhāryebhyaḥ
Instr.hāryeṇahāryābhyāmhāryaiḥ
Acc.hāryamhāryehāryāṇi
Abl.hāryāthāryābhyāmhāryebhyaḥ
Loc.hāryehāryayoḥhāryeṣu
Voc.hāryahāryehāryāṇi





Monier-Williams Sanskrit-English Dictionary
---

 हार्य [ hārya ] [ hāryá ] m. f. n. to be borne or carried Lit. Hariv. Lit. Kālid. Lit. Kathās.

  to be taken away or carried off or robbed or appropriated Lit. ŚBr.

  to be shaken or altered (see [ a-h ] )

  to be won over or bribed Lit. Mṛicch. Lit. Vās.

  to be acted (as a play) Lit. Bhar.

  (in arithm.) to be divided , the dividend Lit. Āryabh. Sch.

  captivating , charming Lit. MBh. xiii , 1429

  [ hārya ] m. a serpent Lit. MW.

  Terminalia Bellerica Lit. L.

  [ hāryā ] f. a kind of sandal wood Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,