Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भुविष्ठ

भुविष्ठ /bhuviṣṭha/ (/bhuvi + ṣṭha/ ) живущий на земле, земной

Adj., m./n./f.

m.sg.du.pl.
Nom.bhuviṣṭhaḥbhuviṣṭhaubhuviṣṭhāḥ
Gen.bhuviṣṭhasyabhuviṣṭhayoḥbhuviṣṭhānām
Dat.bhuviṣṭhāyabhuviṣṭhābhyāmbhuviṣṭhebhyaḥ
Instr.bhuviṣṭhenabhuviṣṭhābhyāmbhuviṣṭhaiḥ
Acc.bhuviṣṭhambhuviṣṭhaubhuviṣṭhān
Abl.bhuviṣṭhātbhuviṣṭhābhyāmbhuviṣṭhebhyaḥ
Loc.bhuviṣṭhebhuviṣṭhayoḥbhuviṣṭheṣu
Voc.bhuviṣṭhabhuviṣṭhaubhuviṣṭhāḥ


f.sg.du.pl.
Nom.bhuviṣṭhābhuviṣṭhebhuviṣṭhāḥ
Gen.bhuviṣṭhāyāḥbhuviṣṭhayoḥbhuviṣṭhānām
Dat.bhuviṣṭhāyaibhuviṣṭhābhyāmbhuviṣṭhābhyaḥ
Instr.bhuviṣṭhayābhuviṣṭhābhyāmbhuviṣṭhābhiḥ
Acc.bhuviṣṭhāmbhuviṣṭhebhuviṣṭhāḥ
Abl.bhuviṣṭhāyāḥbhuviṣṭhābhyāmbhuviṣṭhābhyaḥ
Loc.bhuviṣṭhāyāmbhuviṣṭhayoḥbhuviṣṭhāsu
Voc.bhuviṣṭhebhuviṣṭhebhuviṣṭhāḥ


n.sg.du.pl.
Nom.bhuviṣṭhambhuviṣṭhebhuviṣṭhāni
Gen.bhuviṣṭhasyabhuviṣṭhayoḥbhuviṣṭhānām
Dat.bhuviṣṭhāyabhuviṣṭhābhyāmbhuviṣṭhebhyaḥ
Instr.bhuviṣṭhenabhuviṣṭhābhyāmbhuviṣṭhaiḥ
Acc.bhuviṣṭhambhuviṣṭhebhuviṣṭhāni
Abl.bhuviṣṭhātbhuviṣṭhābhyāmbhuviṣṭhebhyaḥ
Loc.bhuviṣṭhebhuviṣṭhayoḥbhuviṣṭheṣu
Voc.bhuviṣṭhabhuviṣṭhebhuviṣṭhāni





Monier-Williams Sanskrit-English Dictionary

---

  भुविष्ठ [ bhuviṣṭha ] [ bhuvi-ṣṭha ] m. f. n. ( for [ stha ] ) standing on the earth (not in a chariot) Lit. BhP.

   dwelling on earth (not in heaven) Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,