Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मानुषी

मानुषी /mānuṣī/ f. женщина

sg.du.pl.
Nom.mānuṣīmānuṣyaumānuṣyaḥ
Gen.mānuṣyāḥmānuṣyoḥmānuṣīṇām
Dat.mānuṣyaimānuṣībhyāmmānuṣībhyaḥ
Instr.mānuṣyāmānuṣībhyāmmānuṣībhiḥ
Acc.mānuṣīmmānuṣyaumānuṣīḥ
Abl.mānuṣyāḥmānuṣībhyāmmānuṣībhyaḥ
Loc.mānuṣyāmmānuṣyoḥmānuṣīṣu
Voc.mānuṣimānuṣyaumānuṣyaḥ



Monier-Williams Sanskrit-English Dictionary
 

[ mānuṣī ] f. a woman Lit. MBh. Lit. Kāv.

( scil. [ cikitsā ] ) , " human medicine " , a branch of medicine , the administering of drugs ( opp. to [ āsurī ] and [ daivīcik ] ) Lit. W. 






смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,