Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नामवन्त्

नामवन्त् /nāmavant/ называемый, носящий имя

Adj., m./n./f.

m.sg.du.pl.
Nom.nāmavānnāmavantaunāmavantaḥ
Gen.nāmavataḥnāmavatoḥnāmavatām
Dat.nāmavatenāmavadbhyāmnāmavadbhyaḥ
Instr.nāmavatānāmavadbhyāmnāmavadbhiḥ
Acc.nāmavantamnāmavantaunāmavataḥ
Abl.nāmavataḥnāmavadbhyāmnāmavadbhyaḥ
Loc.nāmavatināmavatoḥnāmavatsu
Voc.nāmavannāmavantaunāmavantaḥ


f.sg.du.pl.
Nom.nāmavatānāmavatenāmavatāḥ
Gen.nāmavatāyāḥnāmavatayoḥnāmavatānām
Dat.nāmavatāyaināmavatābhyāmnāmavatābhyaḥ
Instr.nāmavatayānāmavatābhyāmnāmavatābhiḥ
Acc.nāmavatāmnāmavatenāmavatāḥ
Abl.nāmavatāyāḥnāmavatābhyāmnāmavatābhyaḥ
Loc.nāmavatāyāmnāmavatayoḥnāmavatāsu
Voc.nāmavatenāmavatenāmavatāḥ


n.sg.du.pl.
Nom.nāmavatnāmavantī, nāmavatīnāmavanti
Gen.nāmavataḥnāmavatoḥnāmavatām
Dat.nāmavatenāmavadbhyāmnāmavadbhyaḥ
Instr.nāmavatānāmavadbhyāmnāmavadbhiḥ
Acc.nāmavatnāmavantī, nāmavatīnāmavanti
Abl.nāmavataḥnāmavadbhyāmnāmavadbhyaḥ
Loc.nāmavatināmavatoḥnāmavatsu
Voc.nāmavatnāmavantī, nāmavatīnāmavanti





Monier-Williams Sanskrit-English Dictionary

  नामवत् [ nāmavat ] [ nāma-vat ] m. f. n. having a name Lit. ĀpŚr. Sch.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,