Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रभविष्णुता

प्रभविष्णुता /prabhaviṣṇutā/ f. могущество; господство, владычество

sg.du.pl.
Nom.prabhaviṣṇutāprabhaviṣṇuteprabhaviṣṇutāḥ
Gen.prabhaviṣṇutāyāḥprabhaviṣṇutayoḥprabhaviṣṇutānām
Dat.prabhaviṣṇutāyaiprabhaviṣṇutābhyāmprabhaviṣṇutābhyaḥ
Instr.prabhaviṣṇutayāprabhaviṣṇutābhyāmprabhaviṣṇutābhiḥ
Acc.prabhaviṣṇutāmprabhaviṣṇuteprabhaviṣṇutāḥ
Abl.prabhaviṣṇutāyāḥprabhaviṣṇutābhyāmprabhaviṣṇutābhyaḥ
Loc.prabhaviṣṇutāyāmprabhaviṣṇutayoḥprabhaviṣṇutāsu
Voc.prabhaviṣṇuteprabhaviṣṇuteprabhaviṣṇutāḥ



Monier-Williams Sanskrit-English Dictionary

---

   प्रभविष्णुता [ prabhaviṣṇutā ] [ pra-bhaviṣṇu--tā ] f. lordship , supremacy , dominion , tyranny Lit. Var.

    power to (inf.) Lit. Rājat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,