Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अवाच्य

अवाच्य /avācya/
1) не достойный упоминания, дурной
2) непроизносимый, невыразимый словами

Adj., m./n./f.

m.sg.du.pl.
Nom.avācyaḥavācyauavācyāḥ
Gen.avācyasyaavācyayoḥavācyānām
Dat.avācyāyaavācyābhyāmavācyebhyaḥ
Instr.avācyenaavācyābhyāmavācyaiḥ
Acc.avācyamavācyauavācyān
Abl.avācyātavācyābhyāmavācyebhyaḥ
Loc.avācyeavācyayoḥavācyeṣu
Voc.avācyaavācyauavācyāḥ


f.sg.du.pl.
Nom.avācyāavācyeavācyāḥ
Gen.avācyāyāḥavācyayoḥavācyānām
Dat.avācyāyaiavācyābhyāmavācyābhyaḥ
Instr.avācyayāavācyābhyāmavācyābhiḥ
Acc.avācyāmavācyeavācyāḥ
Abl.avācyāyāḥavācyābhyāmavācyābhyaḥ
Loc.avācyāyāmavācyayoḥavācyāsu
Voc.avācyeavācyeavācyāḥ


n.sg.du.pl.
Nom.avācyamavācyeavācyāni
Gen.avācyasyaavācyayoḥavācyānām
Dat.avācyāyaavācyābhyāmavācyebhyaḥ
Instr.avācyenaavācyābhyāmavācyaiḥ
Acc.avācyamavācyeavācyāni
Abl.avācyātavācyābhyāmavācyebhyaḥ
Loc.avācyeavācyayoḥavācyeṣu
Voc.avācyaavācyeavācyāni





Monier-Williams Sanskrit-English Dictionary

 अवाच्य [ avācya ] [ a-vācya ]1 m. f. n. not to be addressed Lit. Mn. ii , 128, improper to be uttered Lit. R. Lit. Kathās.

  ( [ a vācyaṃ karma maithunam ] ) Comm. on Lit. ŚBr.

  not deserving censure, unblamable irreproachable, Lit. Mṛicch.

  " not distinctly expressed " , see [ -tva ] .







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,