Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निर्मन्यु

निर्मन्यु /nirmanyu/ негнёвный; незлой

Adj., m./n./f.

m.sg.du.pl.
Nom.nirmanyuḥnirmanyūnirmanyavaḥ
Gen.nirmanyoḥnirmanyvoḥnirmanyūnām
Dat.nirmanyavenirmanyubhyāmnirmanyubhyaḥ
Instr.nirmanyunānirmanyubhyāmnirmanyubhiḥ
Acc.nirmanyumnirmanyūnirmanyūn
Abl.nirmanyoḥnirmanyubhyāmnirmanyubhyaḥ
Loc.nirmanyaunirmanyvoḥnirmanyuṣu
Voc.nirmanyonirmanyūnirmanyavaḥ


f.sg.du.pl.
Nom.nirmanyu_ānirmanyu_enirmanyu_āḥ
Gen.nirmanyu_āyāḥnirmanyu_ayoḥnirmanyu_ānām
Dat.nirmanyu_āyainirmanyu_ābhyāmnirmanyu_ābhyaḥ
Instr.nirmanyu_ayānirmanyu_ābhyāmnirmanyu_ābhiḥ
Acc.nirmanyu_āmnirmanyu_enirmanyu_āḥ
Abl.nirmanyu_āyāḥnirmanyu_ābhyāmnirmanyu_ābhyaḥ
Loc.nirmanyu_āyāmnirmanyu_ayoḥnirmanyu_āsu
Voc.nirmanyu_enirmanyu_enirmanyu_āḥ


n.sg.du.pl.
Nom.nirmanyunirmanyunīnirmanyūni
Gen.nirmanyunaḥnirmanyunoḥnirmanyūnām
Dat.nirmanyunenirmanyubhyāmnirmanyubhyaḥ
Instr.nirmanyunānirmanyubhyāmnirmanyubhiḥ
Acc.nirmanyunirmanyunīnirmanyūni
Abl.nirmanyunaḥnirmanyubhyāmnirmanyubhyaḥ
Loc.nirmanyuninirmanyunoḥnirmanyuṣu
Voc.nirmanyunirmanyunīnirmanyūni





Monier-Williams Sanskrit-English Dictionary

---

  निर्मन्यु [ nirmanyu ] [ nir-manyu ] m. f. n. free from anger or resentment Lit. MBh. Lit. Kathās.

   [ nirmanyu ] m. N. of a hunter Lit. Hariv.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,