Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

समागत

समागत /samāgata/ (pp. от समागम् )
1) объединённый, соединённый
2) связанный

Adj., m./n./f.

m.sg.du.pl.
Nom.samāgataḥsamāgatausamāgatāḥ
Gen.samāgatasyasamāgatayoḥsamāgatānām
Dat.samāgatāyasamāgatābhyāmsamāgatebhyaḥ
Instr.samāgatenasamāgatābhyāmsamāgataiḥ
Acc.samāgatamsamāgatausamāgatān
Abl.samāgatātsamāgatābhyāmsamāgatebhyaḥ
Loc.samāgatesamāgatayoḥsamāgateṣu
Voc.samāgatasamāgatausamāgatāḥ


f.sg.du.pl.
Nom.samāgatāsamāgatesamāgatāḥ
Gen.samāgatāyāḥsamāgatayoḥsamāgatānām
Dat.samāgatāyaisamāgatābhyāmsamāgatābhyaḥ
Instr.samāgatayāsamāgatābhyāmsamāgatābhiḥ
Acc.samāgatāmsamāgatesamāgatāḥ
Abl.samāgatāyāḥsamāgatābhyāmsamāgatābhyaḥ
Loc.samāgatāyāmsamāgatayoḥsamāgatāsu
Voc.samāgatesamāgatesamāgatāḥ


n.sg.du.pl.
Nom.samāgatamsamāgatesamāgatāni
Gen.samāgatasyasamāgatayoḥsamāgatānām
Dat.samāgatāyasamāgatābhyāmsamāgatebhyaḥ
Instr.samāgatenasamāgatābhyāmsamāgataiḥ
Acc.samāgatamsamāgatesamāgatāni
Abl.samāgatātsamāgatābhyāmsamāgatebhyaḥ
Loc.samāgatesamāgatayoḥsamāgateṣu
Voc.samāgatasamāgatesamāgatāni





Monier-Williams Sanskrit-English Dictionary

---

 समागत [ samāgata ] [ sam-āgata ] m. f. n. come together , met , encountered , joined , assembled Lit. Mn. Lit. Yājñ. Lit. MBh.

  being in conjunction with (instr.) Lit. VarBṛS.

  come to , approached , arrived , returned Lit. R. Lit. Mṛicch.

  [ samāgatā ] f. a kind of riddle or enigma ( the meaning of which is hidden by the Saṃdhi q.v.) Lit. Kāvyâd.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,