Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नौव्यसन

नौव्यसन /nau-vyasana/ n. кораблекрушение

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.nauvyasanamnauvyasanenauvyasanāni
Gen.nauvyasanasyanauvyasanayoḥnauvyasanānām
Dat.nauvyasanāyanauvyasanābhyāmnauvyasanebhyaḥ
Instr.nauvyasanenanauvyasanābhyāmnauvyasanaiḥ
Acc.nauvyasanamnauvyasanenauvyasanāni
Abl.nauvyasanātnauvyasanābhyāmnauvyasanebhyaḥ
Loc.nauvyasanenauvyasanayoḥnauvyasaneṣu
Voc.nauvyasananauvyasanenauvyasanāni



Monier-Williams Sanskrit-English Dictionary

---

  नौव्यसन [ nauvyasana ] [ naú-vyasana ] n. shipwreck , naufrage Lit. Śak.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,