Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सकर्ण

सकर्ण /sakarṇa/
1) имеющий уши
2) слушающий

Adj., m./n./f.

m.sg.du.pl.
Nom.sakarṇaḥsakarṇausakarṇāḥ
Gen.sakarṇasyasakarṇayoḥsakarṇānām
Dat.sakarṇāyasakarṇābhyāmsakarṇebhyaḥ
Instr.sakarṇenasakarṇābhyāmsakarṇaiḥ
Acc.sakarṇamsakarṇausakarṇān
Abl.sakarṇātsakarṇābhyāmsakarṇebhyaḥ
Loc.sakarṇesakarṇayoḥsakarṇeṣu
Voc.sakarṇasakarṇausakarṇāḥ


f.sg.du.pl.
Nom.sakarṇāsakarṇesakarṇāḥ
Gen.sakarṇāyāḥsakarṇayoḥsakarṇānām
Dat.sakarṇāyaisakarṇābhyāmsakarṇābhyaḥ
Instr.sakarṇayāsakarṇābhyāmsakarṇābhiḥ
Acc.sakarṇāmsakarṇesakarṇāḥ
Abl.sakarṇāyāḥsakarṇābhyāmsakarṇābhyaḥ
Loc.sakarṇāyāmsakarṇayoḥsakarṇāsu
Voc.sakarṇesakarṇesakarṇāḥ


n.sg.du.pl.
Nom.sakarṇamsakarṇesakarṇāni
Gen.sakarṇasyasakarṇayoḥsakarṇānām
Dat.sakarṇāyasakarṇābhyāmsakarṇebhyaḥ
Instr.sakarṇenasakarṇābhyāmsakarṇaiḥ
Acc.sakarṇamsakarṇesakarṇāni
Abl.sakarṇātsakarṇābhyāmsakarṇebhyaḥ
Loc.sakarṇesakarṇayoḥsakarṇeṣu
Voc.sakarṇasakarṇesakarṇāni





Monier-Williams Sanskrit-English Dictionary

---

  सकर्ण [ sakarṇa ] [ sa-karṇa ] m. f. n. having ears , hearing Lit. Vedântas. Lit. Siṃhâs.

   accompanied by Karṇa Lit. MW.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,