Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तीक्ष्णता

तीक्ष्णता /tīkṣṇatā/ f.
1) острота, заострённость
2) едкость; резкость
3) пыл, зной, жар

sg.du.pl.
Nom.tīkṣṇatātīkṣṇatetīkṣṇatāḥ
Gen.tīkṣṇatāyāḥtīkṣṇatayoḥtīkṣṇatānām
Dat.tīkṣṇatāyaitīkṣṇatābhyāmtīkṣṇatābhyaḥ
Instr.tīkṣṇatayātīkṣṇatābhyāmtīkṣṇatābhiḥ
Acc.tīkṣṇatāmtīkṣṇatetīkṣṇatāḥ
Abl.tīkṣṇatāyāḥtīkṣṇatābhyāmtīkṣṇatābhyaḥ
Loc.tīkṣṇatāyāmtīkṣṇatayoḥtīkṣṇatāsu
Voc.tīkṣṇatetīkṣṇatetīkṣṇatāḥ



Monier-Williams Sanskrit-English Dictionary

---

  तीक्ष्णता [ tīkṣṇatā ] [ tīkṣṇá-tā ] f. sharpness Lit. R. iii , 19 , 7 Lit. BhP. vi , 5.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,