Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ब्रह्मभुवन

ब्रह्मभुवन /brahma-bhuvana/ n. мир Брахмы; см. ब्रह्मन् 2 2)

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.brahmabhuvanambrahmabhuvanebrahmabhuvanāni
Gen.brahmabhuvanasyabrahmabhuvanayoḥbrahmabhuvanānām
Dat.brahmabhuvanāyabrahmabhuvanābhyāmbrahmabhuvanebhyaḥ
Instr.brahmabhuvanenabrahmabhuvanābhyāmbrahmabhuvanaiḥ
Acc.brahmabhuvanambrahmabhuvanebrahmabhuvanāni
Abl.brahmabhuvanātbrahmabhuvanābhyāmbrahmabhuvanebhyaḥ
Loc.brahmabhuvanebrahmabhuvanayoḥbrahmabhuvaneṣu
Voc.brahmabhuvanabrahmabhuvanebrahmabhuvanāni



Monier-Williams Sanskrit-English Dictionary

---

  ब्रह्मभुवन [ brahmabhuvana ] [ brahma-bhuvana ] n. Brahmā's world Lit. Bhag.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,