Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वायुध

स्वायुध /svāyudha/ (/su + āyudha/) bah. хорошо вооружённый

Adj., m./n./f.

m.sg.du.pl.
Nom.svāyudhaḥsvāyudhausvāyudhāḥ
Gen.svāyudhasyasvāyudhayoḥsvāyudhānām
Dat.svāyudhāyasvāyudhābhyāmsvāyudhebhyaḥ
Instr.svāyudhenasvāyudhābhyāmsvāyudhaiḥ
Acc.svāyudhamsvāyudhausvāyudhān
Abl.svāyudhātsvāyudhābhyāmsvāyudhebhyaḥ
Loc.svāyudhesvāyudhayoḥsvāyudheṣu
Voc.svāyudhasvāyudhausvāyudhāḥ


f.sg.du.pl.
Nom.svāyudhāsvāyudhesvāyudhāḥ
Gen.svāyudhāyāḥsvāyudhayoḥsvāyudhānām
Dat.svāyudhāyaisvāyudhābhyāmsvāyudhābhyaḥ
Instr.svāyudhayāsvāyudhābhyāmsvāyudhābhiḥ
Acc.svāyudhāmsvāyudhesvāyudhāḥ
Abl.svāyudhāyāḥsvāyudhābhyāmsvāyudhābhyaḥ
Loc.svāyudhāyāmsvāyudhayoḥsvāyudhāsu
Voc.svāyudhesvāyudhesvāyudhāḥ


n.sg.du.pl.
Nom.svāyudhamsvāyudhesvāyudhāni
Gen.svāyudhasyasvāyudhayoḥsvāyudhānām
Dat.svāyudhāyasvāyudhābhyāmsvāyudhebhyaḥ
Instr.svāyudhenasvāyudhābhyāmsvāyudhaiḥ
Acc.svāyudhamsvāyudhesvāyudhāni
Abl.svāyudhātsvāyudhābhyāmsvāyudhebhyaḥ
Loc.svāyudhesvāyudhayoḥsvāyudheṣu
Voc.svāyudhasvāyudhesvāyudhāni





Monier-Williams Sanskrit-English Dictionary

---

स्वायुध [ svāyudha ] [ sv-āyudhá ] m. f. n. well-armed , having good weapons Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,