Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दुह्

दुह् II /duh/
1) дающий (молоко), дойный
2) жертвующий, подающий милостыню (о-)

Adj., m./n./f.

m.sg.du.pl.
Nom.dhukduhauduhaḥ
Gen.duhaḥduhoḥduhām
Dat.duhedhugbhyāmdhugbhyaḥ
Instr.duhādhugbhyāmdhugbhiḥ
Acc.duhamduhauduhaḥ
Abl.duhaḥdhugbhyāmdhugbhyaḥ
Loc.duhiduhoḥdhukṣu
Voc.dhukduhauduhaḥ


f.sg.du.pl.
Nom.duhāduheduhāḥ
Gen.duhāyāḥduhayoḥduhānām
Dat.duhāyaiduhābhyāmduhābhyaḥ
Instr.duhayāduhābhyāmduhābhiḥ
Acc.duhāmduheduhāḥ
Abl.duhāyāḥduhābhyāmduhābhyaḥ
Loc.duhāyāmduhayoḥduhāsu
Voc.duheduheduhāḥ


n.sg.du.pl.
Nom.dhuṭduhīduṃhi
Gen.duhaḥduhoḥduhām
Dat.duhedhuḍbhyāmdhuḍbhyaḥ
Instr.duhādhuḍbhyāmdhuḍbhiḥ
Acc.dhuṭduhīduṃhi
Abl.duhaḥdhuḍbhyāmdhuḍbhyaḥ
Loc.duhiduhoḥdhuṭsu
Voc.dhuṭduhīduṃhi





Monier-Williams Sanskrit-English Dictionary
---

 दुह् [ duh ] [ duh ]3 m. f. n. (nom. [ dhuk ] ) milking

  yielding , granting ( cf. [ kāma- ] , [ go- ] )


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,