Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हिरण्यविमित

हिरण्यविमित /hiraṇya-vimita/ n. зал, украшенный золотом

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.hiraṇyavimitamhiraṇyavimitehiraṇyavimitāni
Gen.hiraṇyavimitasyahiraṇyavimitayoḥhiraṇyavimitānām
Dat.hiraṇyavimitāyahiraṇyavimitābhyāmhiraṇyavimitebhyaḥ
Instr.hiraṇyavimitenahiraṇyavimitābhyāmhiraṇyavimitaiḥ
Acc.hiraṇyavimitamhiraṇyavimitehiraṇyavimitāni
Abl.hiraṇyavimitāthiraṇyavimitābhyāmhiraṇyavimitebhyaḥ
Loc.hiraṇyavimitehiraṇyavimitayoḥhiraṇyavimiteṣu
Voc.hiraṇyavimitahiraṇyavimitehiraṇyavimitāni



Monier-Williams Sanskrit-English Dictionary

---

  हिरण्यविमित [ hiraṇyavimita ] [ hiraṇya-vimitá ] n. a golden palace Lit. ŚBr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,