Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नवेदस्

नवेदस् /navedas/
1) замечающий; догадывающийся
2) знающий что-л. (Gen. )
3) внимательный

Adj., m./n./f.

m.sg.du.pl.
Nom.navedaḥnavedaunavedāḥ
Gen.navedasyanavedayoḥnavedānām
Dat.navedāyanavedābhyāmnavedebhyaḥ
Instr.navedenanavedābhyāmnavedaiḥ
Acc.navedamnavedaunavedān
Abl.navedātnavedābhyāmnavedebhyaḥ
Loc.navedenavedayoḥnavedeṣu
Voc.navedanavedaunavedāḥ


f.sg.du.pl.
Nom.navedānavedenavedāḥ
Gen.navedāyāḥnavedayoḥnavedānām
Dat.navedāyainavedābhyāmnavedābhyaḥ
Instr.navedayānavedābhyāmnavedābhiḥ
Acc.navedāmnavedenavedāḥ
Abl.navedāyāḥnavedābhyāmnavedābhyaḥ
Loc.navedāyāmnavedayoḥnavedāsu
Voc.navedenavedenavedāḥ


n.sg.du.pl.
Nom.navedamnavedenavedāni
Gen.navedasyanavedayoḥnavedānām
Dat.navedāyanavedābhyāmnavedebhyaḥ
Instr.navedenanavedābhyāmnavedaiḥ
Acc.navedamnavedenavedāni
Abl.navedātnavedābhyāmnavedebhyaḥ
Loc.navedenavedayoḥnavedeṣu
Voc.navedanavedenavedāni





Monier-Williams Sanskrit-English Dictionary

---

नवेद [ naveda ] [ náveda ] ( only Lit. RV. i , 165 , 13) and [ návedas ] m. f. n. observing , cognizant ( with gen.) Lit. RV. ( Clearly not from the negat. [ na ] , but cf. Lit. Pāṇ. 6-3 , 75.)

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,