Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अतिशय

अतिशय /atiśaya/
1. выдающийся; замечательный
2. m.
1) высокое положение
2) избыток, излишек;
(о—), Instr. [drone1]अतिशयेन्[/drone1] adv. больше; очень

Adj., m./n./f.

m.sg.du.pl.
Nom.atiśayaḥatiśayauatiśayāḥ
Gen.atiśayasyaatiśayayoḥatiśayānām
Dat.atiśayāyaatiśayābhyāmatiśayebhyaḥ
Instr.atiśayenaatiśayābhyāmatiśayaiḥ
Acc.atiśayamatiśayauatiśayān
Abl.atiśayātatiśayābhyāmatiśayebhyaḥ
Loc.atiśayeatiśayayoḥatiśayeṣu
Voc.atiśayaatiśayauatiśayāḥ


f.sg.du.pl.
Nom.atiśayāatiśayeatiśayāḥ
Gen.atiśayāyāḥatiśayayoḥatiśayānām
Dat.atiśayāyaiatiśayābhyāmatiśayābhyaḥ
Instr.atiśayayāatiśayābhyāmatiśayābhiḥ
Acc.atiśayāmatiśayeatiśayāḥ
Abl.atiśayāyāḥatiśayābhyāmatiśayābhyaḥ
Loc.atiśayāyāmatiśayayoḥatiśayāsu
Voc.atiśayeatiśayeatiśayāḥ


n.sg.du.pl.
Nom.atiśayamatiśayeatiśayāni
Gen.atiśayasyaatiśayayoḥatiśayānām
Dat.atiśayāyaatiśayābhyāmatiśayebhyaḥ
Instr.atiśayenaatiśayābhyāmatiśayaiḥ
Acc.atiśayamatiśayeatiśayāni
Abl.atiśayātatiśayābhyāmatiśayebhyaḥ
Loc.atiśayeatiśayayoḥatiśayeṣu
Voc.atiśayaatiśayeatiśayāni




существительное, м.р.

sg.du.pl.
Nom.atiśayaḥatiśayauatiśayāḥ
Gen.atiśayasyaatiśayayoḥatiśayānām
Dat.atiśayāyaatiśayābhyāmatiśayebhyaḥ
Instr.atiśayenaatiśayābhyāmatiśayaiḥ
Acc.atiśayamatiśayauatiśayān
Abl.atiśayātatiśayābhyāmatiśayebhyaḥ
Loc.atiśayeatiśayayoḥatiśayeṣu
Voc.atiśayaatiśayauatiśayāḥ



Monier-Williams Sanskrit-English Dictionary

 अतिशय [ atiśaya ] [ ati-śaya ] m. pre-eminence , eminence

  superiority in quality or quantity or numbers

  advantageous result

  one of the superhuman qualities attributed to Jaina Arhats

  [ atiśaya m. f. n. pre-eminent , superior , abundant Lit. ŚāṅkhBr.

  [ atiśayam ] ind. eminently , very.

  [ atiśayena ] ind. eminently , very.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,