Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

यवीयंअस्

यवीयंअस् /yavīyaṅas/
1. cpv. от युवन् ;
2. m. младший брат

Adj., m./n./f.

m.sg.du.pl.
Nom.yavīyānyavīyāṃsauyavīyāṃsaḥ
Gen.yavīyasaḥyavīyasoḥyavīyasām
Dat.yavīyaseyavīyobhyāmyavīyobhyaḥ
Instr.yavīyasāyavīyobhyāmyavīyobhiḥ
Acc.yavīyāṃsamyavīyāṃsauyavīyasaḥ
Abl.yavīyasaḥyavīyobhyāmyavīyobhyaḥ
Loc.yavīyasiyavīyasoḥyavīyaḥsu
Voc.yavīyanyavīyāṃsauyavīyāṃsaḥ


f.sg.du.pl.
Nom.yavīyasāyavīyaseyavīyasāḥ
Gen.yavīyasāyāḥyavīyasayoḥyavīyasānām
Dat.yavīyasāyaiyavīyasābhyāmyavīyasābhyaḥ
Instr.yavīyasayāyavīyasābhyāmyavīyasābhiḥ
Acc.yavīyasāmyavīyaseyavīyasāḥ
Abl.yavīyasāyāḥyavīyasābhyāmyavīyasābhyaḥ
Loc.yavīyasāyāmyavīyasayoḥyavīyasāsu
Voc.yavīyaseyavīyaseyavīyasāḥ


n.sg.du.pl.
Nom.yavīyaḥyavīyasīyavīyāṃsi
Gen.yavīyasaḥyavīyasoḥyavīyasām
Dat.yavīyaseyavīyobhyāmyavīyobhyaḥ
Instr.yavīyasāyavīyobhyāmyavīyobhiḥ
Acc.yavīyaḥyavīyasīyavīyāṃsi
Abl.yavīyasaḥyavīyobhyāmyavīyobhyaḥ
Loc.yavīyasiyavīyasoḥyavīyaḥsu
Voc.yavīyaḥyavīyasīyavīyāṃsi




существительное, м.р.

sg.du.pl.
Nom.yavīyānyavīyāṃsauyavīyāṃsaḥ
Gen.yavīyasaḥyavīyasoḥyavīyasām
Dat.yavīyaseyavīyobhyāmyavīyobhyaḥ
Instr.yavīyasāyavīyobhyāmyavīyobhiḥ
Acc.yavīyāṃsamyavīyāṃsauyavīyasaḥ
Abl.yavīyasaḥyavīyobhyāmyavīyobhyaḥ
Loc.yavīyasiyavīyasoḥyavīyaḥsu
Voc.yavīyanyavīyāṃsauyavīyāṃsaḥ



Monier-Williams Sanskrit-English Dictionary

 यवीयस् [ yavīyas ] [ yavīyas m. f. n. ( compar. of [ yuvan ] ) younger Lit. Mn. Lit. MBh. ( with [ mātṛ ] , [ jananī or [ ambā ] , a younger stepmother ; with [ bhūta ] opp. to [ mahā-bh ] ; also applied to a Śūdra as opp. to one of the three higher castes ; mc. acc. sg. m. also [ yavīyasam ] ; nom. pl. m. also [ yavīyasas ] )

  lesser , worse Lit. MBh.

  [ yavīyas m. a younger brother Lit. L.

  [ yavīyasī f. a younger sister Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,