Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुषह

सुषह /suṣaha/ (/su + saha/ ) легкоодолимый

Adj., m./n./f.

m.sg.du.pl.
Nom.suṣahaḥsuṣahausuṣahāḥ
Gen.suṣahasyasuṣahayoḥsuṣahāṇām
Dat.suṣahāyasuṣahābhyāmsuṣahebhyaḥ
Instr.suṣaheṇasuṣahābhyāmsuṣahaiḥ
Acc.suṣahamsuṣahausuṣahān
Abl.suṣahātsuṣahābhyāmsuṣahebhyaḥ
Loc.suṣahesuṣahayoḥsuṣaheṣu
Voc.suṣahasuṣahausuṣahāḥ


f.sg.du.pl.
Nom.suṣahāsuṣahesuṣahāḥ
Gen.suṣahāyāḥsuṣahayoḥsuṣahāṇām
Dat.suṣahāyaisuṣahābhyāmsuṣahābhyaḥ
Instr.suṣahayāsuṣahābhyāmsuṣahābhiḥ
Acc.suṣahāmsuṣahesuṣahāḥ
Abl.suṣahāyāḥsuṣahābhyāmsuṣahābhyaḥ
Loc.suṣahāyāmsuṣahayoḥsuṣahāsu
Voc.suṣahesuṣahesuṣahāḥ


n.sg.du.pl.
Nom.suṣahamsuṣahesuṣahāṇi
Gen.suṣahasyasuṣahayoḥsuṣahāṇām
Dat.suṣahāyasuṣahābhyāmsuṣahebhyaḥ
Instr.suṣaheṇasuṣahābhyāmsuṣahaiḥ
Acc.suṣahamsuṣahesuṣahāṇi
Abl.suṣahātsuṣahābhyāmsuṣahebhyaḥ
Loc.suṣahesuṣahayoḥsuṣaheṣu
Voc.suṣahasuṣahesuṣahāṇi





Monier-Williams Sanskrit-English Dictionary
---

  सुषह [ suṣaha ] [ su-ṣáha ] ( or [ -ṣā́ha ] ) m. f. n. easily subdued or conquered Lit. RV.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,