Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भट्टारक

भट्टारक /bhaṭṭāraka/
1. досточтимый
2. m.
1) мудрец, святой
2) см. भट्ट

Adj., m./n./f.

m.sg.du.pl.
Nom.bhaṭṭārakaḥbhaṭṭārakaubhaṭṭārakāḥ
Gen.bhaṭṭārakasyabhaṭṭārakayoḥbhaṭṭārakāṇām
Dat.bhaṭṭārakāyabhaṭṭārakābhyāmbhaṭṭārakebhyaḥ
Instr.bhaṭṭārakeṇabhaṭṭārakābhyāmbhaṭṭārakaiḥ
Acc.bhaṭṭārakambhaṭṭārakaubhaṭṭārakān
Abl.bhaṭṭārakātbhaṭṭārakābhyāmbhaṭṭārakebhyaḥ
Loc.bhaṭṭārakebhaṭṭārakayoḥbhaṭṭārakeṣu
Voc.bhaṭṭārakabhaṭṭārakaubhaṭṭārakāḥ


f.sg.du.pl.
Nom.bhaṭṭārikābhaṭṭārikebhaṭṭārikāḥ
Gen.bhaṭṭārikāyāḥbhaṭṭārikayoḥbhaṭṭārikāṇām
Dat.bhaṭṭārikāyaibhaṭṭārikābhyāmbhaṭṭārikābhyaḥ
Instr.bhaṭṭārikayābhaṭṭārikābhyāmbhaṭṭārikābhiḥ
Acc.bhaṭṭārikāmbhaṭṭārikebhaṭṭārikāḥ
Abl.bhaṭṭārikāyāḥbhaṭṭārikābhyāmbhaṭṭārikābhyaḥ
Loc.bhaṭṭārikāyāmbhaṭṭārikayoḥbhaṭṭārikāsu
Voc.bhaṭṭārikebhaṭṭārikebhaṭṭārikāḥ


n.sg.du.pl.
Nom.bhaṭṭārakambhaṭṭārakebhaṭṭārakāṇi
Gen.bhaṭṭārakasyabhaṭṭārakayoḥbhaṭṭārakāṇām
Dat.bhaṭṭārakāyabhaṭṭārakābhyāmbhaṭṭārakebhyaḥ
Instr.bhaṭṭārakeṇabhaṭṭārakābhyāmbhaṭṭārakaiḥ
Acc.bhaṭṭārakambhaṭṭārakebhaṭṭārakāṇi
Abl.bhaṭṭārakātbhaṭṭārakābhyāmbhaṭṭārakebhyaḥ
Loc.bhaṭṭārakebhaṭṭārakayoḥbhaṭṭārakeṣu
Voc.bhaṭṭārakabhaṭṭārakebhaṭṭārakāṇi




существительное, м.р.

sg.du.pl.
Nom.bhaṭṭārakaḥbhaṭṭārakaubhaṭṭārakāḥ
Gen.bhaṭṭārakasyabhaṭṭārakayoḥbhaṭṭārakāṇām
Dat.bhaṭṭārakāyabhaṭṭārakābhyāmbhaṭṭārakebhyaḥ
Instr.bhaṭṭārakeṇabhaṭṭārakābhyāmbhaṭṭārakaiḥ
Acc.bhaṭṭārakambhaṭṭārakaubhaṭṭārakān
Abl.bhaṭṭārakātbhaṭṭārakābhyāmbhaṭṭārakebhyaḥ
Loc.bhaṭṭārakebhaṭṭārakayoḥbhaṭṭārakeṣu
Voc.bhaṭṭārakabhaṭṭārakaubhaṭṭārakāḥ



Monier-Williams Sanskrit-English Dictionary
---

 भट्टारक [ bhaṭṭāraka ] [ bhaṭṭāraka ] m. a great lord , venerable or worshipful person (used of gods and of great or learned men , esp. of Buddhist teachers and of a partic. class of Śaiva monks) Lit. Inscr. Lit. Vet. Lit. Hit.

  (in dram.) a king Lit. W.

  the sun Lit. ib.

  Ardea Nivea Lit. L.

  [ bhaṭṭārikā ] f. " noble lady " or " tutelary deity " , N. of Durgā Lit. Vet. ( cf. [ jayā- ] and [ mahā-bhaṭṭārikā ] )

  a king's mother (in the plays) Lit. L.

  [ bhaṭṭāraka ] m. f. n. venerable Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,