Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सविध

सविध /savidha/
1.
1) одного сорта или вида
2) ближайший
2. n. близость

Adj., m./n./f.

m.sg.du.pl.
Nom.savidhaḥsavidhausavidhāḥ
Gen.savidhasyasavidhayoḥsavidhānām
Dat.savidhāyasavidhābhyāmsavidhebhyaḥ
Instr.savidhenasavidhābhyāmsavidhaiḥ
Acc.savidhamsavidhausavidhān
Abl.savidhātsavidhābhyāmsavidhebhyaḥ
Loc.savidhesavidhayoḥsavidheṣu
Voc.savidhasavidhausavidhāḥ


f.sg.du.pl.
Nom.savidhāsavidhesavidhāḥ
Gen.savidhāyāḥsavidhayoḥsavidhānām
Dat.savidhāyaisavidhābhyāmsavidhābhyaḥ
Instr.savidhayāsavidhābhyāmsavidhābhiḥ
Acc.savidhāmsavidhesavidhāḥ
Abl.savidhāyāḥsavidhābhyāmsavidhābhyaḥ
Loc.savidhāyāmsavidhayoḥsavidhāsu
Voc.savidhesavidhesavidhāḥ


n.sg.du.pl.
Nom.savidhamsavidhesavidhāni
Gen.savidhasyasavidhayoḥsavidhānām
Dat.savidhāyasavidhābhyāmsavidhebhyaḥ
Instr.savidhenasavidhābhyāmsavidhaiḥ
Acc.savidhamsavidhesavidhāni
Abl.savidhātsavidhābhyāmsavidhebhyaḥ
Loc.savidhesavidhayoḥsavidheṣu
Voc.savidhasavidhesavidhāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.savidhamsavidhesavidhāni
Gen.savidhasyasavidhayoḥsavidhānām
Dat.savidhāyasavidhābhyāmsavidhebhyaḥ
Instr.savidhenasavidhābhyāmsavidhaiḥ
Acc.savidhamsavidhesavidhāni
Abl.savidhātsavidhābhyāmsavidhebhyaḥ
Loc.savidhesavidhayoḥsavidheṣu
Voc.savidhasavidhesavidhāni



Monier-Williams Sanskrit-English Dictionary

---

  सविध [ savidha ] [ sa-vidha ] m. f. n. of the same kind or sort , Lit. APrāt.

   proximate , near Lit. Mālatīm.

   [ savidha ] n. proximity Lit. Kāv. Lit. Kathās.

   [ savidham ] ind. according to rule or precept Lit. BhP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,