Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रत्नवन्त्

रत्नवन्त् /ratnavant/ богатый сокровищами

Adj., m./n./f.

m.sg.du.pl.
Nom.ratnavānratnavantauratnavantaḥ
Gen.ratnavataḥratnavatoḥratnavatām
Dat.ratnavateratnavadbhyāmratnavadbhyaḥ
Instr.ratnavatāratnavadbhyāmratnavadbhiḥ
Acc.ratnavantamratnavantauratnavataḥ
Abl.ratnavataḥratnavadbhyāmratnavadbhyaḥ
Loc.ratnavatiratnavatoḥratnavatsu
Voc.ratnavanratnavantauratnavantaḥ


f.sg.du.pl.
Nom.ratnavatāratnavateratnavatāḥ
Gen.ratnavatāyāḥratnavatayoḥratnavatānām
Dat.ratnavatāyairatnavatābhyāmratnavatābhyaḥ
Instr.ratnavatayāratnavatābhyāmratnavatābhiḥ
Acc.ratnavatāmratnavateratnavatāḥ
Abl.ratnavatāyāḥratnavatābhyāmratnavatābhyaḥ
Loc.ratnavatāyāmratnavatayoḥratnavatāsu
Voc.ratnavateratnavateratnavatāḥ


n.sg.du.pl.
Nom.ratnavatratnavantī, ratnavatīratnavanti
Gen.ratnavataḥratnavatoḥratnavatām
Dat.ratnavateratnavadbhyāmratnavadbhyaḥ
Instr.ratnavatāratnavadbhyāmratnavadbhiḥ
Acc.ratnavatratnavantī, ratnavatīratnavanti
Abl.ratnavataḥratnavadbhyāmratnavadbhyaḥ
Loc.ratnavatiratnavatoḥratnavatsu
Voc.ratnavatratnavantī, ratnavatīratnavanti





Monier-Williams Sanskrit-English Dictionary

  रत्नवत् [ ratnavat ] [ rátna-vat ] m. f. n. ( [ rátna- ] ) accompanied with gifts Lit. RV.

   abounding in or decorated with precious stones or pearls Lit. MBh. Lit. R.

   [ ratnavat m. N. of a mountain Lit. MārkP.

   [ ratnavatī f. ( [ atī ] ) the earth Lit. Harav.

   [ ratnavat f. N. of various women Lit. Daś. Lit. Kathās.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,