Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

°वद

°वद /-vada/ говорящий

Adj., m./n./f.

m.sg.du.pl.
Nom.vadaḥvadauvadāḥ
Gen.vadasyavadayoḥvadānām
Dat.vadāyavadābhyāmvadebhyaḥ
Instr.vadenavadābhyāmvadaiḥ
Acc.vadamvadauvadān
Abl.vadātvadābhyāmvadebhyaḥ
Loc.vadevadayoḥvadeṣu
Voc.vadavadauvadāḥ


f.sg.du.pl.
Nom.vadāvadevadāḥ
Gen.vadāyāḥvadayoḥvadānām
Dat.vadāyaivadābhyāmvadābhyaḥ
Instr.vadayāvadābhyāmvadābhiḥ
Acc.vadāmvadevadāḥ
Abl.vadāyāḥvadābhyāmvadābhyaḥ
Loc.vadāyāmvadayoḥvadāsu
Voc.vadevadevadāḥ


n.sg.du.pl.
Nom.vadamvadevadāni
Gen.vadasyavadayoḥvadānām
Dat.vadāyavadābhyāmvadebhyaḥ
Instr.vadenavadābhyāmvadaiḥ
Acc.vadamvadevadāni
Abl.vadātvadābhyāmvadebhyaḥ
Loc.vadevadayoḥvadeṣu
Voc.vadavadevadāni





Monier-Williams Sanskrit-English Dictionary
---

 वद [ vada ] [ vada ] m. f. n. speaking , a speaker ( only ifc. ; see [ ku-v ] , [ priyaṃ.v ] )

  speaking well or sensibly Lit. L.

  [ vada ] m. N. of the first Veda (with the Magians) Lit. Cat.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,