Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वन्त

स्वन्त /svanta/ (/su + anta/) bah. хорошо кончающийся

Adj., m./n./f.

m.sg.du.pl.
Nom.svantaḥsvantausvantāḥ
Gen.svantasyasvantayoḥsvantānām
Dat.svantāyasvantābhyāmsvantebhyaḥ
Instr.svantenasvantābhyāmsvantaiḥ
Acc.svantamsvantausvantān
Abl.svantātsvantābhyāmsvantebhyaḥ
Loc.svantesvantayoḥsvanteṣu
Voc.svantasvantausvantāḥ


f.sg.du.pl.
Nom.svantāsvantesvantāḥ
Gen.svantāyāḥsvantayoḥsvantānām
Dat.svantāyaisvantābhyāmsvantābhyaḥ
Instr.svantayāsvantābhyāmsvantābhiḥ
Acc.svantāmsvantesvantāḥ
Abl.svantāyāḥsvantābhyāmsvantābhyaḥ
Loc.svantāyāmsvantayoḥsvantāsu
Voc.svantesvantesvantāḥ


n.sg.du.pl.
Nom.svantamsvantesvantāni
Gen.svantasyasvantayoḥsvantānām
Dat.svantāyasvantābhyāmsvantebhyaḥ
Instr.svantenasvantābhyāmsvantaiḥ
Acc.svantamsvantesvantāni
Abl.svantātsvantābhyāmsvantebhyaḥ
Loc.svantesvantayoḥsvanteṣu
Voc.svantasvantesvantāni





Monier-Williams Sanskrit-English Dictionary
---

स्वन्त [ svanta ] [ sv-anta ] m. f. n. having a good end , terminating well Lit. MBh. Lit. Ragh. Lit. Kathās.

auspicious , fortunate Lit. MBh.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,