Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भङ्गा

भङ्गा /bhaṅgā/ f.
1) конопля
2) пенька

sg.du.pl.
Nom.bhaṅgābhaṅgebhaṅgāḥ
Gen.bhaṅgāyāḥbhaṅgayoḥbhaṅgānām
Dat.bhaṅgāyaibhaṅgābhyāmbhaṅgābhyaḥ
Instr.bhaṅgayābhaṅgābhyāmbhaṅgābhiḥ
Acc.bhaṅgāmbhaṅgebhaṅgāḥ
Abl.bhaṅgāyāḥbhaṅgābhyāmbhaṅgābhyaḥ
Loc.bhaṅgāyāmbhaṅgayoḥbhaṅgāsu
Voc.bhaṅgebhaṅgebhaṅgāḥ



Monier-Williams Sanskrit-English Dictionary

 भङ्गा [ bhaṅgā ] [ bhaṅgā f. hemp (Cannabis Sativa)

  an intoxicating beverage (or narcotic drug commonly called " Bhang " ) prepared from the hemp plant Lit. ŚārṅgS.

  Convolvulus Turpethum Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,