Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

बाह्वङ्क

बाह्वङ्क /bāhvaṅka/ (/bāhu + aṅka/) n. сгиб руки

существительное, м.р.

sg.du.pl.
Nom.bāhvaṅkaḥbāhvaṅkaubāhvaṅkāḥ
Gen.bāhvaṅkasyabāhvaṅkayoḥbāhvaṅkānām
Dat.bāhvaṅkāyabāhvaṅkābhyāmbāhvaṅkebhyaḥ
Instr.bāhvaṅkenabāhvaṅkābhyāmbāhvaṅkaiḥ
Acc.bāhvaṅkambāhvaṅkaubāhvaṅkān
Abl.bāhvaṅkātbāhvaṅkābhyāmbāhvaṅkebhyaḥ
Loc.bāhvaṅkebāhvaṅkayoḥbāhvaṅkeṣu
Voc.bāhvaṅkabāhvaṅkaubāhvaṅkāḥ



Monier-Williams Sanskrit-English Dictionary

  बाह्वङ्क [ bāhvaṅka ] [ bāhv-aṅká ] m. the bend of the arm , 1 Lit. AV.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,