Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

क्षाम

क्षाम /kṣāma/
1) опалённый
2) высушенный
3) худой; исхудалый
4) небольшой, незначительный; ничтожный

Adj., m./n./f.

m.sg.du.pl.
Nom.kṣāmaḥkṣāmaukṣāmāḥ
Gen.kṣāmasyakṣāmayoḥkṣāmāṇām
Dat.kṣāmāyakṣāmābhyāmkṣāmebhyaḥ
Instr.kṣāmeṇakṣāmābhyāmkṣāmaiḥ
Acc.kṣāmamkṣāmaukṣāmān
Abl.kṣāmātkṣāmābhyāmkṣāmebhyaḥ
Loc.kṣāmekṣāmayoḥkṣāmeṣu
Voc.kṣāmakṣāmaukṣāmāḥ


f.sg.du.pl.
Nom.kṣāmākṣāmekṣāmāḥ
Gen.kṣāmāyāḥkṣāmayoḥkṣāmāṇām
Dat.kṣāmāyaikṣāmābhyāmkṣāmābhyaḥ
Instr.kṣāmayākṣāmābhyāmkṣāmābhiḥ
Acc.kṣāmāmkṣāmekṣāmāḥ
Abl.kṣāmāyāḥkṣāmābhyāmkṣāmābhyaḥ
Loc.kṣāmāyāmkṣāmayoḥkṣāmāsu
Voc.kṣāmekṣāmekṣāmāḥ


n.sg.du.pl.
Nom.kṣāmamkṣāmekṣāmāṇi
Gen.kṣāmasyakṣāmayoḥkṣāmāṇām
Dat.kṣāmāyakṣāmābhyāmkṣāmebhyaḥ
Instr.kṣāmeṇakṣāmābhyāmkṣāmaiḥ
Acc.kṣāmamkṣāmekṣāmāṇi
Abl.kṣāmātkṣāmābhyāmkṣāmebhyaḥ
Loc.kṣāmekṣāmayoḥkṣāmeṣu
Voc.kṣāmakṣāmekṣāmāṇi





Monier-Williams Sanskrit-English Dictionary
---

 क्षाम [ kṣāma ] [ kṣāmá m. f. n. burning to ashes , charring Lit. MaitrS. i , 8 , 9

  ( Lit. Pāṇ. 8-2 , 53) scorched , singed Lit. KātyŚr. Lit. Jaim.

  dried up , emaciated , wasted , thin , slim , slender Lit. Yājñ. i , 80 Lit. MBh. Lit. R. Lit. Megh.

  weak , debilitated , infirm , slight (especially applied to the voice) Lit. R. iii , 58 , 14 Lit. Suśr. Lit. Amar. Lit. Rājat. v , 219.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,