Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्तोतव्य

स्तोतव्य /stotavya/ (pn. от स्तु ) достойный восхваления

Adj., m./n./f.

m.sg.du.pl.
Nom.stotavyaḥstotavyaustotavyāḥ
Gen.stotavyasyastotavyayoḥstotavyānām
Dat.stotavyāyastotavyābhyāmstotavyebhyaḥ
Instr.stotavyenastotavyābhyāmstotavyaiḥ
Acc.stotavyamstotavyaustotavyān
Abl.stotavyātstotavyābhyāmstotavyebhyaḥ
Loc.stotavyestotavyayoḥstotavyeṣu
Voc.stotavyastotavyaustotavyāḥ


f.sg.du.pl.
Nom.stotavyāstotavyestotavyāḥ
Gen.stotavyāyāḥstotavyayoḥstotavyānām
Dat.stotavyāyaistotavyābhyāmstotavyābhyaḥ
Instr.stotavyayāstotavyābhyāmstotavyābhiḥ
Acc.stotavyāmstotavyestotavyāḥ
Abl.stotavyāyāḥstotavyābhyāmstotavyābhyaḥ
Loc.stotavyāyāmstotavyayoḥstotavyāsu
Voc.stotavyestotavyestotavyāḥ


n.sg.du.pl.
Nom.stotavyamstotavyestotavyāni
Gen.stotavyasyastotavyayoḥstotavyānām
Dat.stotavyāyastotavyābhyāmstotavyebhyaḥ
Instr.stotavyenastotavyābhyāmstotavyaiḥ
Acc.stotavyamstotavyestotavyāni
Abl.stotavyātstotavyābhyāmstotavyebhyaḥ
Loc.stotavyestotavyayoḥstotavyeṣu
Voc.stotavyastotavyestotavyāni





Monier-Williams Sanskrit-English Dictionary
---

 स्तोतव्य [ stotavya ] [ stotavya ] m. f. n. to be praised or celebrated Lit. MaitrUp. Lit. MBh.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,