Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

द्व्यक्ष

द्व्यक्ष /dvyakṣa/ (/dvi + akṣa/) bah. двуглазый

Adj., m./n./f.

m.sg.du.pl.
Nom.dvyakṣaḥdvyakṣaudvyakṣāḥ
Gen.dvyakṣasyadvyakṣayoḥdvyakṣāṇām
Dat.dvyakṣāyadvyakṣābhyāmdvyakṣebhyaḥ
Instr.dvyakṣeṇadvyakṣābhyāmdvyakṣaiḥ
Acc.dvyakṣamdvyakṣaudvyakṣān
Abl.dvyakṣātdvyakṣābhyāmdvyakṣebhyaḥ
Loc.dvyakṣedvyakṣayoḥdvyakṣeṣu
Voc.dvyakṣadvyakṣaudvyakṣāḥ


f.sg.du.pl.
Nom.dvyakṣīdvyakṣyaudvyakṣyaḥ
Gen.dvyakṣyāḥdvyakṣyoḥdvyakṣīṇām
Dat.dvyakṣyaidvyakṣībhyāmdvyakṣībhyaḥ
Instr.dvyakṣyādvyakṣībhyāmdvyakṣībhiḥ
Acc.dvyakṣīmdvyakṣyaudvyakṣīḥ
Abl.dvyakṣyāḥdvyakṣībhyāmdvyakṣībhyaḥ
Loc.dvyakṣyāmdvyakṣyoḥdvyakṣīṣu
Voc.dvyakṣidvyakṣyaudvyakṣyaḥ


n.sg.du.pl.
Nom.dvyakṣamdvyakṣedvyakṣāṇi
Gen.dvyakṣasyadvyakṣayoḥdvyakṣāṇām
Dat.dvyakṣāyadvyakṣābhyāmdvyakṣebhyaḥ
Instr.dvyakṣeṇadvyakṣābhyāmdvyakṣaiḥ
Acc.dvyakṣamdvyakṣedvyakṣāṇi
Abl.dvyakṣātdvyakṣābhyāmdvyakṣebhyaḥ
Loc.dvyakṣedvyakṣayoḥdvyakṣeṣu
Voc.dvyakṣadvyakṣedvyakṣāṇi





Monier-Williams Sanskrit-English Dictionary

---

  द्व्यक्ष [ dvyakṣa ] [ dvy-akṣa ] m. f. n. 2-eyed Lit. MBh.

   [ dvyakṣa ] m. pt. N. of a people Lit. ib.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,