Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वहन

वहन /vahana/
1.
1) вездесущий
2) едущий
3) везущий
2. n.
1) перевоз
2) средство передвижения
3) лодка; корабль

Adj., m./n./f.

m.sg.du.pl.
Nom.vahanaḥvahanauvahanāḥ
Gen.vahanasyavahanayoḥvahanānām
Dat.vahanāyavahanābhyāmvahanebhyaḥ
Instr.vahanenavahanābhyāmvahanaiḥ
Acc.vahanamvahanauvahanān
Abl.vahanātvahanābhyāmvahanebhyaḥ
Loc.vahanevahanayoḥvahaneṣu
Voc.vahanavahanauvahanāḥ


f.sg.du.pl.
Nom.vahanāvahanevahanāḥ
Gen.vahanāyāḥvahanayoḥvahanānām
Dat.vahanāyaivahanābhyāmvahanābhyaḥ
Instr.vahanayāvahanābhyāmvahanābhiḥ
Acc.vahanāmvahanevahanāḥ
Abl.vahanāyāḥvahanābhyāmvahanābhyaḥ
Loc.vahanāyāmvahanayoḥvahanāsu
Voc.vahanevahanevahanāḥ


n.sg.du.pl.
Nom.vahanamvahanevahanāni
Gen.vahanasyavahanayoḥvahanānām
Dat.vahanāyavahanābhyāmvahanebhyaḥ
Instr.vahanenavahanābhyāmvahanaiḥ
Acc.vahanamvahanevahanāni
Abl.vahanātvahanābhyāmvahanebhyaḥ
Loc.vahanevahanayoḥvahaneṣu
Voc.vahanavahanevahanāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vahanamvahanevahanāni
Gen.vahanasyavahanayoḥvahanānām
Dat.vahanāyavahanābhyāmvahanebhyaḥ
Instr.vahanenavahanābhyāmvahanaiḥ
Acc.vahanamvahanevahanāni
Abl.vahanātvahanābhyāmvahanebhyaḥ
Loc.vahanevahanayoḥvahaneṣu
Voc.vahanavahanevahanāni



Monier-Williams Sanskrit-English Dictionary
---

 वहन [ vahana ] [ vahana ] m. f. n. bearing , carrying , conveying (see [ rāja-v ] )

  [ vahana ] n. the act of bearing , carrying , conveying , bringing Lit. MBh. Lit. Kāv. Lit. VarBṛS.

  the flowing (of water) Lit. Nir. vi , 2

  a ship , vessel , boat Lit. Kathās.

  the undermost part of a column , Lit. VarBṛS.

  a square chariot with a pole Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,