Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पिष्टातक

पिष्टातक /piṣṭātaka/ (/piṣṭa + ataka/) m. ароматическая пудра

существительное, м.р.

sg.du.pl.
Nom.piṣṭātakaḥpiṣṭātakaupiṣṭātakāḥ
Gen.piṣṭātakasyapiṣṭātakayoḥpiṣṭātakānām
Dat.piṣṭātakāyapiṣṭātakābhyāmpiṣṭātakebhyaḥ
Instr.piṣṭātakenapiṣṭātakābhyāmpiṣṭātakaiḥ
Acc.piṣṭātakampiṣṭātakaupiṣṭātakān
Abl.piṣṭātakātpiṣṭātakābhyāmpiṣṭātakebhyaḥ
Loc.piṣṭātakepiṣṭātakayoḥpiṣṭātakeṣu
Voc.piṣṭātakapiṣṭātakaupiṣṭātakāḥ



Monier-Williams Sanskrit-English Dictionary

---

 पिष्टातक [ piṣṭātaka ] [ piṣṭātaka ]and m. perfumed powder or dust (which the Hindus sprinkle over each other at the Holī or spring festival) Lit. Ratnâv. Lit. Kād. Lit. Rājat. ( cf. Lit. RTL. 430) .

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,