Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

समस्त

समस्त /samasta/ (pp. от समस् II )
1) связанный, соединённый
2) грам. сложный

Adj., m./n./f.

m.sg.du.pl.
Nom.samastaḥsamastausamastāḥ
Gen.samastasyasamastayoḥsamastānām
Dat.samastāyasamastābhyāmsamastebhyaḥ
Instr.samastenasamastābhyāmsamastaiḥ
Acc.samastamsamastausamastān
Abl.samastātsamastābhyāmsamastebhyaḥ
Loc.samastesamastayoḥsamasteṣu
Voc.samastasamastausamastāḥ


f.sg.du.pl.
Nom.samastāsamastesamastāḥ
Gen.samastāyāḥsamastayoḥsamastānām
Dat.samastāyaisamastābhyāmsamastābhyaḥ
Instr.samastayāsamastābhyāmsamastābhiḥ
Acc.samastāmsamastesamastāḥ
Abl.samastāyāḥsamastābhyāmsamastābhyaḥ
Loc.samastāyāmsamastayoḥsamastāsu
Voc.samastesamastesamastāḥ


n.sg.du.pl.
Nom.samastamsamastesamastāni
Gen.samastasyasamastayoḥsamastānām
Dat.samastāyasamastābhyāmsamastebhyaḥ
Instr.samastenasamastābhyāmsamastaiḥ
Acc.samastamsamastesamastāni
Abl.samastātsamastābhyāmsamastebhyaḥ
Loc.samastesamastayoḥsamasteṣu
Voc.samastasamastesamastāni





Monier-Williams Sanskrit-English Dictionary
---

 समस्त [ samasta ] [ sam-asta ] m. f. n. thrown or put together , combined , united , whole , all Lit. ŚBr.

  (in gram.) compounded , compound

  (in phil.) inherent in or pervading the whole of anything

  abridged , contracted Lit. W.

  [ samasta ] m. a whole , the aggregate of all the parts Lit. ib.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,