Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पियाल

पियाल /piyāla/
1. m. вид дерева Buchanania latifolia
2. n. плод вышеназванного дерева

существительное, м.р.

sg.du.pl.
Nom.piyālaḥpiyālaupiyālāḥ
Gen.piyālasyapiyālayoḥpiyālānām
Dat.piyālāyapiyālābhyāmpiyālebhyaḥ
Instr.piyālenapiyālābhyāmpiyālaiḥ
Acc.piyālampiyālaupiyālān
Abl.piyālātpiyālābhyāmpiyālebhyaḥ
Loc.piyālepiyālayoḥpiyāleṣu
Voc.piyālapiyālaupiyālāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.piyālampiyālepiyālāni
Gen.piyālasyapiyālayoḥpiyālānām
Dat.piyālāyapiyālābhyāmpiyālebhyaḥ
Instr.piyālenapiyālābhyāmpiyālaiḥ
Acc.piyālampiyālepiyālāni
Abl.piyālātpiyālābhyāmpiyālebhyaḥ
Loc.piyālepiyālayoḥpiyāleṣu
Voc.piyālapiyālepiyālāni



Monier-Williams Sanskrit-English Dictionary

---

पियाल [ piyāla ] [ piyāla ] m. ( for [ priyāla ] q.v.) the tree Buchanania Latifolia (in Bengal commonly called Piyal)

[ piyāla ] n. its fruit Lit. MBh. Lit. Hariv. Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,