Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुशेव

सुशेव /su-śeva/
1) очень милый, славный
2) дружеский
3) процветающий, благополучный
4) ведущий к счастью

Adj., m./n./f.

m.sg.du.pl.
Nom.suśevaḥsuśevausuśevāḥ
Gen.suśevasyasuśevayoḥsuśevānām
Dat.suśevāyasuśevābhyāmsuśevebhyaḥ
Instr.suśevenasuśevābhyāmsuśevaiḥ
Acc.suśevamsuśevausuśevān
Abl.suśevātsuśevābhyāmsuśevebhyaḥ
Loc.suśevesuśevayoḥsuśeveṣu
Voc.suśevasuśevausuśevāḥ


f.sg.du.pl.
Nom.suśevāsuśevesuśevāḥ
Gen.suśevāyāḥsuśevayoḥsuśevānām
Dat.suśevāyaisuśevābhyāmsuśevābhyaḥ
Instr.suśevayāsuśevābhyāmsuśevābhiḥ
Acc.suśevāmsuśevesuśevāḥ
Abl.suśevāyāḥsuśevābhyāmsuśevābhyaḥ
Loc.suśevāyāmsuśevayoḥsuśevāsu
Voc.suśevesuśevesuśevāḥ


n.sg.du.pl.
Nom.suśevamsuśevesuśevāni
Gen.suśevasyasuśevayoḥsuśevānām
Dat.suśevāyasuśevābhyāmsuśevebhyaḥ
Instr.suśevenasuśevābhyāmsuśevaiḥ
Acc.suśevamsuśevesuśevāni
Abl.suśevātsuśevābhyāmsuśevebhyaḥ
Loc.suśevesuśevayoḥsuśeveṣu
Voc.suśevasuśevesuśevāni





Monier-Williams Sanskrit-English Dictionary

---

  सुशेव [ suśeva ] [ su-śéva ] m. f. n. very dear or kind or favourable Lit. RV. Lit. AV. Lit. VS. Lit. TS.

   very auspicious or prosperous (as a path) Lit. AitBr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,