Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विलक्ष

विलक्ष /vilakṣa/
1) не попадающий в цель
2) не имеющий отличительных черт или признаков
3) смущённый

Adj., m./n./f.

m.sg.du.pl.
Nom.vilakṣaḥvilakṣauvilakṣāḥ
Gen.vilakṣasyavilakṣayoḥvilakṣāṇām
Dat.vilakṣāyavilakṣābhyāmvilakṣebhyaḥ
Instr.vilakṣeṇavilakṣābhyāmvilakṣaiḥ
Acc.vilakṣamvilakṣauvilakṣān
Abl.vilakṣātvilakṣābhyāmvilakṣebhyaḥ
Loc.vilakṣevilakṣayoḥvilakṣeṣu
Voc.vilakṣavilakṣauvilakṣāḥ


f.sg.du.pl.
Nom.vilakṣāvilakṣevilakṣāḥ
Gen.vilakṣāyāḥvilakṣayoḥvilakṣāṇām
Dat.vilakṣāyaivilakṣābhyāmvilakṣābhyaḥ
Instr.vilakṣayāvilakṣābhyāmvilakṣābhiḥ
Acc.vilakṣāmvilakṣevilakṣāḥ
Abl.vilakṣāyāḥvilakṣābhyāmvilakṣābhyaḥ
Loc.vilakṣāyāmvilakṣayoḥvilakṣāsu
Voc.vilakṣevilakṣevilakṣāḥ


n.sg.du.pl.
Nom.vilakṣamvilakṣevilakṣāṇi
Gen.vilakṣasyavilakṣayoḥvilakṣāṇām
Dat.vilakṣāyavilakṣābhyāmvilakṣebhyaḥ
Instr.vilakṣeṇavilakṣābhyāmvilakṣaiḥ
Acc.vilakṣamvilakṣevilakṣāṇi
Abl.vilakṣātvilakṣābhyāmvilakṣebhyaḥ
Loc.vilakṣevilakṣayoḥvilakṣeṣu
Voc.vilakṣavilakṣevilakṣāṇi





Monier-Williams Sanskrit-English Dictionary
---

  विलक्ष [ vilakṣa ] [ ví -lakṣa ] m. f. n. having no fixed aim Lit. Vāgbh. Lit. Amar. (v.l.)

   missing its mark (as an arrow) Lit. Śiś.

   having no characteristic mark or property Lit. W.

   having a different mark or a character different to what is usual or natural , strange , extraordinary Lit. ib.

   embarrassed , abashed , ashamed , astonished , surprised ( [ -tā ] f. ) Lit. Kāv. Lit. Pañcat. Lit. Kathās.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,