Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

काञ्चनप्रभ

काञ्चनप्रभ /kāñcana-prabha/ bah. блестящий как золото; отливающий золотом

Adj., m./n./f.

m.sg.du.pl.
Nom.kāñcanaprabhaḥkāñcanaprabhaukāñcanaprabhāḥ
Gen.kāñcanaprabhasyakāñcanaprabhayoḥkāñcanaprabhāṇām
Dat.kāñcanaprabhāyakāñcanaprabhābhyāmkāñcanaprabhebhyaḥ
Instr.kāñcanaprabheṇakāñcanaprabhābhyāmkāñcanaprabhaiḥ
Acc.kāñcanaprabhamkāñcanaprabhaukāñcanaprabhān
Abl.kāñcanaprabhātkāñcanaprabhābhyāmkāñcanaprabhebhyaḥ
Loc.kāñcanaprabhekāñcanaprabhayoḥkāñcanaprabheṣu
Voc.kāñcanaprabhakāñcanaprabhaukāñcanaprabhāḥ


f.sg.du.pl.
Nom.kāñcanaprabhākāñcanaprabhekāñcanaprabhāḥ
Gen.kāñcanaprabhāyāḥkāñcanaprabhayoḥkāñcanaprabhāṇām
Dat.kāñcanaprabhāyaikāñcanaprabhābhyāmkāñcanaprabhābhyaḥ
Instr.kāñcanaprabhayākāñcanaprabhābhyāmkāñcanaprabhābhiḥ
Acc.kāñcanaprabhāmkāñcanaprabhekāñcanaprabhāḥ
Abl.kāñcanaprabhāyāḥkāñcanaprabhābhyāmkāñcanaprabhābhyaḥ
Loc.kāñcanaprabhāyāmkāñcanaprabhayoḥkāñcanaprabhāsu
Voc.kāñcanaprabhekāñcanaprabhekāñcanaprabhāḥ


n.sg.du.pl.
Nom.kāñcanaprabhamkāñcanaprabhekāñcanaprabhāṇi
Gen.kāñcanaprabhasyakāñcanaprabhayoḥkāñcanaprabhāṇām
Dat.kāñcanaprabhāyakāñcanaprabhābhyāmkāñcanaprabhebhyaḥ
Instr.kāñcanaprabheṇakāñcanaprabhābhyāmkāñcanaprabhaiḥ
Acc.kāñcanaprabhamkāñcanaprabhekāñcanaprabhāṇi
Abl.kāñcanaprabhātkāñcanaprabhābhyāmkāñcanaprabhebhyaḥ
Loc.kāñcanaprabhekāñcanaprabhayoḥkāñcanaprabheṣu
Voc.kāñcanaprabhakāñcanaprabhekāñcanaprabhāṇi





Monier-Williams Sanskrit-English Dictionary

  काञ्चनप्रभ [ kāñcanaprabha ] [ kāñcana-prabha m. f. n. glittering with gold Lit. R.

   [ kāñcanaprabha m. N. of a prince (son of Bhīma and father of Suhotra) Lit. Hariv. Lit. VP.

   [ kāñcanaprabhā f. N. of a Vidyā-dhara princess Lit. Kathās.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,