Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रागल्भ्य

प्रागल्भ्य /prāgalbhya/ n. см. प्रागल्भी

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.prāgalbhyamprāgalbhyeprāgalbhyāni
Gen.prāgalbhyasyaprāgalbhyayoḥprāgalbhyānām
Dat.prāgalbhyāyaprāgalbhyābhyāmprāgalbhyebhyaḥ
Instr.prāgalbhyenaprāgalbhyābhyāmprāgalbhyaiḥ
Acc.prāgalbhyamprāgalbhyeprāgalbhyāni
Abl.prāgalbhyātprāgalbhyābhyāmprāgalbhyebhyaḥ
Loc.prāgalbhyeprāgalbhyayoḥprāgalbhyeṣu
Voc.prāgalbhyaprāgalbhyeprāgalbhyāni



Monier-Williams Sanskrit-English Dictionary

---

  प्रागल्भ्य [ prāgalbhya ] [ prā-galbhya ] n. id. Lit. MBh. Lit. Kāv.

   importance , rank Lit. W.

   manifestation , appearance Lit. Kpr.

   proficiency Lit. MW.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,