Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धृष्णुत्व

धृष्णुत्व /dhṛṣṇutva/ см. धृष्टता

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.dhṛṣṇutvamdhṛṣṇutvedhṛṣṇutvāni
Gen.dhṛṣṇutvasyadhṛṣṇutvayoḥdhṛṣṇutvānām
Dat.dhṛṣṇutvāyadhṛṣṇutvābhyāmdhṛṣṇutvebhyaḥ
Instr.dhṛṣṇutvenadhṛṣṇutvābhyāmdhṛṣṇutvaiḥ
Acc.dhṛṣṇutvamdhṛṣṇutvedhṛṣṇutvāni
Abl.dhṛṣṇutvātdhṛṣṇutvābhyāmdhṛṣṇutvebhyaḥ
Loc.dhṛṣṇutvedhṛṣṇutvayoḥdhṛṣṇutveṣu
Voc.dhṛṣṇutvadhṛṣṇutvedhṛṣṇutvāni



Monier-Williams Sanskrit-English Dictionary

---

  धृष्णुत्व [ dhṛṣṇutva ] [ dhṛṣṇú-tva ] n. boldness , courage Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,