Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

यथेच्छ

यथेच्छ /yatheccha/ (/yathā + iccha/ ) соответствующий желанию; желаемый, желанный

Adj., m./n./f.

m.sg.du.pl.
Nom.yathecchaḥyathecchauyathecchāḥ
Gen.yathecchasyayathecchayoḥyathecchānām
Dat.yathecchāyayathecchābhyāmyathecchebhyaḥ
Instr.yathecchenayathecchābhyāmyathecchaiḥ
Acc.yathecchamyathecchauyathecchān
Abl.yathecchātyathecchābhyāmyathecchebhyaḥ
Loc.yatheccheyathecchayoḥyatheccheṣu
Voc.yathecchayathecchauyathecchāḥ


f.sg.du.pl.
Nom.yathecchāyatheccheyathecchāḥ
Gen.yathecchāyāḥyathecchayoḥyathecchānām
Dat.yathecchāyaiyathecchābhyāmyathecchābhyaḥ
Instr.yathecchayāyathecchābhyāmyathecchābhiḥ
Acc.yathecchāmyatheccheyathecchāḥ
Abl.yathecchāyāḥyathecchābhyāmyathecchābhyaḥ
Loc.yathecchāyāmyathecchayoḥyathecchāsu
Voc.yatheccheyatheccheyathecchāḥ


n.sg.du.pl.
Nom.yathecchamyatheccheyathecchāni
Gen.yathecchasyayathecchayoḥyathecchānām
Dat.yathecchāyayathecchābhyāmyathecchebhyaḥ
Instr.yathecchenayathecchābhyāmyathecchaiḥ
Acc.yathecchamyatheccheyathecchāni
Abl.yathecchātyathecchābhyāmyathecchebhyaḥ
Loc.yatheccheyathecchayoḥyatheccheṣu
Voc.yathecchayatheccheyathecchāni





Monier-Williams Sanskrit-English Dictionary

---

  यथेच्छ [ yatheccha ] [ yatheccha ] m. f. n. agreeable to wish or desire Lit. Pañcar.

   [ yatheccha ] ibc. acc to wish , at will or pleasure , agreeably. ( Lit. ib.)

   [ yatheccham ] ind. acc to wish , at will or pleasure , agreeably. ( Lit. MBh. Lit. Pañcat. )

   [ yathecchayā ] ind. acc to wish , at will or pleasure , agreeably. ( Lit. Pañcat. Lit. Kathās.)

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,