Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तवस्वन्त्

तवस्वन्त् /tavasvant/ см. तवस् 1

Adj., m./n./f.

m.sg.du.pl.
Nom.tavasvāntavasvantautavasvantaḥ
Gen.tavasvataḥtavasvatoḥtavasvatām
Dat.tavasvatetavasvadbhyāmtavasvadbhyaḥ
Instr.tavasvatātavasvadbhyāmtavasvadbhiḥ
Acc.tavasvantamtavasvantautavasvataḥ
Abl.tavasvataḥtavasvadbhyāmtavasvadbhyaḥ
Loc.tavasvatitavasvatoḥtavasvatsu
Voc.tavasvantavasvantautavasvantaḥ


f.sg.du.pl.
Nom.tavasvatātavasvatetavasvatāḥ
Gen.tavasvatāyāḥtavasvatayoḥtavasvatānām
Dat.tavasvatāyaitavasvatābhyāmtavasvatābhyaḥ
Instr.tavasvatayātavasvatābhyāmtavasvatābhiḥ
Acc.tavasvatāmtavasvatetavasvatāḥ
Abl.tavasvatāyāḥtavasvatābhyāmtavasvatābhyaḥ
Loc.tavasvatāyāmtavasvatayoḥtavasvatāsu
Voc.tavasvatetavasvatetavasvatāḥ


n.sg.du.pl.
Nom.tavasvattavasvantī, tavasvatītavasvanti
Gen.tavasvataḥtavasvatoḥtavasvatām
Dat.tavasvatetavasvadbhyāmtavasvadbhyaḥ
Instr.tavasvatātavasvadbhyāmtavasvadbhiḥ
Acc.tavasvattavasvantī, tavasvatītavasvanti
Abl.tavasvataḥtavasvadbhyāmtavasvadbhyaḥ
Loc.tavasvatitavasvatoḥtavasvatsu
Voc.tavasvattavasvantī, tavasvatītavasvanti





Monier-Williams Sanskrit-English Dictionary

  तवस्वत् [ tavasvat ] [ tavás-vat ] ( [ táv ] ) m. f. n. strong Lit. RV. ix , 97 , 46.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,