Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धृतव्रत

धृतव्रत /dhṛta-vrata/ bah.
1) верный обету
2) преданный
3) решительный

Adj., m./n./f.

m.sg.du.pl.
Nom.dhṛtavrataḥdhṛtavrataudhṛtavratāḥ
Gen.dhṛtavratasyadhṛtavratayoḥdhṛtavratānām
Dat.dhṛtavratāyadhṛtavratābhyāmdhṛtavratebhyaḥ
Instr.dhṛtavratenadhṛtavratābhyāmdhṛtavrataiḥ
Acc.dhṛtavratamdhṛtavrataudhṛtavratān
Abl.dhṛtavratātdhṛtavratābhyāmdhṛtavratebhyaḥ
Loc.dhṛtavratedhṛtavratayoḥdhṛtavrateṣu
Voc.dhṛtavratadhṛtavrataudhṛtavratāḥ


f.sg.du.pl.
Nom.dhṛtavratādhṛtavratedhṛtavratāḥ
Gen.dhṛtavratāyāḥdhṛtavratayoḥdhṛtavratānām
Dat.dhṛtavratāyaidhṛtavratābhyāmdhṛtavratābhyaḥ
Instr.dhṛtavratayādhṛtavratābhyāmdhṛtavratābhiḥ
Acc.dhṛtavratāmdhṛtavratedhṛtavratāḥ
Abl.dhṛtavratāyāḥdhṛtavratābhyāmdhṛtavratābhyaḥ
Loc.dhṛtavratāyāmdhṛtavratayoḥdhṛtavratāsu
Voc.dhṛtavratedhṛtavratedhṛtavratāḥ


n.sg.du.pl.
Nom.dhṛtavratamdhṛtavratedhṛtavratāni
Gen.dhṛtavratasyadhṛtavratayoḥdhṛtavratānām
Dat.dhṛtavratāyadhṛtavratābhyāmdhṛtavratebhyaḥ
Instr.dhṛtavratenadhṛtavratābhyāmdhṛtavrataiḥ
Acc.dhṛtavratamdhṛtavratedhṛtavratāni
Abl.dhṛtavratātdhṛtavratābhyāmdhṛtavratebhyaḥ
Loc.dhṛtavratedhṛtavratayoḥdhṛtavrateṣu
Voc.dhṛtavratadhṛtavratedhṛtavratāni





Monier-Williams Sanskrit-English Dictionary

---

  धृतव्रत [ dhṛtavrata ] [ dhṛtá-vrata ] m. f. n. ( [ °tá- ] ) of fixed law or order (Agni , Indra , Savitṛi , the Ādityas , ) Lit. RV. Lit. ŚBr.

   maintaining law or order Lit. Gaut.

   firmly resolute Lit. MBh.

   being accustomed to (inf.) Lit. ib.

   devoted , attached , faithful Lit. MBh. Lit. R. Lit. BhP.

   [ dhṛtavrata ] m. N. of Rudra Lit. BhP.

   of a son of Dhṛiti Lit. Hariv. Lit. Pur.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,