Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भाण्डवादन

भाण्डवादन /bhāṇḍa-vādana/ n. игра (на муз. инструменте)

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.bhāṇḍavādanambhāṇḍavādanebhāṇḍavādanāni
Gen.bhāṇḍavādanasyabhāṇḍavādanayoḥbhāṇḍavādanānām
Dat.bhāṇḍavādanāyabhāṇḍavādanābhyāmbhāṇḍavādanebhyaḥ
Instr.bhāṇḍavādanenabhāṇḍavādanābhyāmbhāṇḍavādanaiḥ
Acc.bhāṇḍavādanambhāṇḍavādanebhāṇḍavādanāni
Abl.bhāṇḍavādanātbhāṇḍavādanābhyāmbhāṇḍavādanebhyaḥ
Loc.bhāṇḍavādanebhāṇḍavādanayoḥbhāṇḍavādaneṣu
Voc.bhāṇḍavādanabhāṇḍavādanebhāṇḍavādanāni



Monier-Williams Sanskrit-English Dictionary

---

  भाण्डवादन [ bhāṇḍavādana ] [ bhāṇḍa-vādana ] n. playing on a musical instrument Lit. Mn. x , 49.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,